SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग. टीका ॥३४॥ त्वादप्रतिपाद्य शेषाणां पतग्रहाननिधित्सुगह ॥ मूलम् ।।-गुणवीसपन्नरेक्का-रसाइतिति सम्मदेसविरयाणं ॥ सत्तपणा उपंचन। म पडिगहगा उन्नयसेढीसु ॥ ३० ॥ व्याख्या-एकोनविंशत्यादयः पंचदशादय एकादशादय श्व त्रयस्त्रयः पतद्ग्रहाः ‘सम्मदेसविरयाणंति' अविरतसम्यग्दृष्टिदेशविरतसर्वविरतानां ना वंति. तद्यथा-अविरतसम्यग्दृष्टेः प्रश्रमत एकोनविंशतिः, तस्यैव मिथ्यात्वे कोणे अष्टादशा, तस्यैव सम्यग्मिथ्यात्वेऽपि च की सप्तदश. एवं देशविरतस्याप्युक्तप्रकोरण पंचदशच. तुर्दशत्रयोदशरूपास्त्रयः पंचदशादयः, सर्वविरतस्यापि एकादशनवकरूपास्त्रयः पतद्ग्रहावे. मदितव्याः, तथा सप्तादयः सप्तषट्पंचचतुस्त्रिहिकरूपाः षट् पतग्रहा औपशमिकसम्यग्दृष्टरु पशमश्रेण्यां नवंति.पंचादयः पंचपतद्ग्रहाः दायिकसम्यग्दृष्टरुपशमश्रेण्या रुपक श्रेण्यां च.द यद्यपि सूत्रे नन्नयसेढीसुनि' सामान्येनोक्तं, तथापि श्रेणिगताः प्रागुक्तसंक्रमपतग्रहस्था- नपर्यालोचनात् मूलटीकोपदर्शितनावनातश्च सप्तादयः षट् , औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां पंचादयः पंच, कायिकसम्यग्दृष्टरुपशमश्रेण्यां पकश्रेण्यां च नवंतीति व्याख्यातं, ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy