________________
पैचसं०
टीका
॥९३५॥
Preमपक श्रेणिक्रममात्रेण यथासंख्यमिति तदेवमुक्तं सप्रपंचं मोहनीयं संप्रति नामकमनिधीयते
-
तत्र नामकर्मणो द्वादश सत्तास्थानानि तद्यथा — sयुत्तरशतं व्यत्तरशतं बसवतिः पंचनवतिः, एतत्प्रथमसं सत्ताचतुष्कं तत्र सकलप्रकृतिसमुदायस्त्रयुत्तरं शतं तदेव तीर्थकररदिने व्यत्तरं शतं, त्र्युत्तरशतमेवाहारकसप्तकर हितं परमवतिः, व्यत्तरं शतं आहारकसप्तकरहितं पंचनवतिः क्षपकश्रेण्यां प्रथमसत्ताचतुष्कात्रयोदशपंचदाप्रकृतिकये यथाक्रमंदतीयं सत्ताचतुष्कं नवतिरेकोननवतिः व्यशीतियशीति तथा पंचनवतेर्देव के लि त्रिनवतिः, तस्या अपि वैकियसप्तके नरकविकसहिते नद्दलिते चतुरशीतिः अस्या अपि म जदिके लियशीतिः एतच्च सत्तात्रिकमध्रुवसं. व्यशीतिश्व यद्यपि द्वितीयसत्ताचतुष्के, इहापि च प्रतिज्ञेदेन व्यवस्थिता, तथापि संख्यया तुल्यत्वादेकमेव सत्तास्थानं ग एयते तदेवं दशसत्तास्थानानि, तत्र द्वितीये सत्ताचतुष्के नवतित्र्यशीतिरूपे हे सत्तास्थाने संक्रमे न प्राप्येते. ततो द्वादशसत्तास्थानानि जयंति परं नवाहरूपे हे सत्तास्थाने न संक्रम
Jain Education International
For Private & Personal Use Only
नाग
॥ ९३५ ॥
www.jainelibrary.org