SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ पंचसं जागत ॥३६॥ ) प्राप्येते. संक्रमोऽपि पतग्रहे सति नति, पतग्रहश्च बध्यमाना प्रकृतिः, न च तदानीम- योग्यवस्थायां बंध इति ते संक्रमे न लवतः. स्वस्थानबाह्यानि तु चत्वार्यन्यानि संक्रमस्था नानि नवंति. तद्यथा-एकोनरं शतं, चतुर्नवतिः, अष्टाशीतिः, एकाशीतिश्च. तदेवं हादशसत्तास्थानानि हादशैव च संक्रमस्थानानि. तमुक्तं-तिदुगसयं उप्पंच । गतिगनन न न न गुणनई य || चनतिगडुगादिगासी । नवअग्य नामगणाई ॥१॥ तदुगेगलयं - प्पण | चनतिगननश्यगुणननई य ॥ अमचनदुगेक्कसीई। य संकमा बारस बडे ॥॥ अष्टौ बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशत, एका च. एतान्येव पतद्ग्रहस्थानानि. तथा चोक्तं तेवीसपन्नवीसा । उबीमा अध्वीसगुणतीमा || तीसेकतीसमेगं । बंधगणाणि नामस्स ॥१॥ तेवीसपणवीसा । बीसा अठवीसगुणतीसा ॥ तीसेक्कतीसमेगं । पडिग्गहा अट नामस्स ॥ ॥२॥ ३० ॥ संप्रति काः प्रकृतयः कुत्र संक्रामंतीत्येतनिरूप्यते ॥ मूलम् ॥--पढमचनक्कंतिबगर-वऊितं अधुवसंततियजुनं ॥ तिगपणचीसेसु । सं. ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy