________________
नाग
पंचसं कम पमिग्गदेसु तिसु ॥ ३१ ॥ व्याख्या-प्रश्रमचतुष्कं तीर्थकरवर्जितं तीर्थकरनामोपल-
तिं व्युत्तरशतं षमवतिरूपं यत्सनानकं तदितं अध्रुवसत्तात्रिकयुक्तं अध्रुवसंझं यत्सनात्रिटीका
- कं प्रागुक्तं त्रयोविंशतिपंचविंशतिरूपेषु त्रिषु पतद्ग्रहेषु संक्रामति. घ्युत्तरशतपंचनवतिचतु. ॥३॥ रशीतिघ्युशीतिरूपाणि पंचपंचसंक्रमस्थानानि त्रयोविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामंती.
त्यर्थः. तद्यथा-अपर्याप्तकैकेंशियप्रायोग्यां वर्णादिचतुष्काऽगुरुलघूपघातनिर्माणतैजसकार्मणौदारिकशरीरहुंडसंस्थानकेंश्यिजातितिर्यग्गतितिर्यगानुपूर्वीबादरसूक्ष्मान्यतरस्थावरापर्याप्तकप्रत्येकसाधारणान्यतरास्थिराशुनदुभंगाऽनादेयाऽयश कीर्तिलक्षणां त्रयोविंशतिं बभ्रतां ए. कक्षित्रिचतुःपंचेंश्यितिरश्चां घ्युत्तरशतपंचनवतित्रिनवतिचतुरशीतिघ्युशीतिसत्कर्मणां यथा
संख्यं तस्यामेव त्रयोविंशती झ्युत्तरशतं पंचनवतिस्त्रिनवतिश्चतुरशीतिश्च संक्रामति. तथा न केंहियपर्याप्तप्रायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैश्यिजातिमसंस्था भनौदारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावरबादरसूदमान्यतरपर्याप्तप्रत्येकस्थिरास्थिरान्यतर
शुनाशुन्नान्यतरपुनगानादेययशःकोय॑यशःकीय॑न्यतरपराघातोच्छ्वासरूपां पंचविंशति ब
॥७॥
16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org