SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं कम पमिग्गदेसु तिसु ॥ ३१ ॥ व्याख्या-प्रश्रमचतुष्कं तीर्थकरवर्जितं तीर्थकरनामोपल- तिं व्युत्तरशतं षमवतिरूपं यत्सनानकं तदितं अध्रुवसत्तात्रिकयुक्तं अध्रुवसंझं यत्सनात्रिटीका - कं प्रागुक्तं त्रयोविंशतिपंचविंशतिरूपेषु त्रिषु पतद्ग्रहेषु संक्रामति. घ्युत्तरशतपंचनवतिचतु. ॥३॥ रशीतिघ्युशीतिरूपाणि पंचपंचसंक्रमस्थानानि त्रयोविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामंती. त्यर्थः. तद्यथा-अपर्याप्तकैकेंशियप्रायोग्यां वर्णादिचतुष्काऽगुरुलघूपघातनिर्माणतैजसकार्मणौदारिकशरीरहुंडसंस्थानकेंश्यिजातितिर्यग्गतितिर्यगानुपूर्वीबादरसूक्ष्मान्यतरस्थावरापर्याप्तकप्रत्येकसाधारणान्यतरास्थिराशुनदुभंगाऽनादेयाऽयश कीर्तिलक्षणां त्रयोविंशतिं बभ्रतां ए. कक्षित्रिचतुःपंचेंश्यितिरश्चां घ्युत्तरशतपंचनवतित्रिनवतिचतुरशीतिघ्युशीतिसत्कर्मणां यथा संख्यं तस्यामेव त्रयोविंशती झ्युत्तरशतं पंचनवतिस्त्रिनवतिश्चतुरशीतिश्च संक्रामति. तथा न केंहियपर्याप्तप्रायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैश्यिजातिमसंस्था भनौदारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावरबादरसूदमान्यतरपर्याप्तप्रत्येकस्थिरास्थिरान्यतर शुनाशुन्नान्यतरपुनगानादेययशःकोय॑यशःकीय॑न्यतरपराघातोच्छ्वासरूपां पंचविंशति ब ॥७॥ 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy