________________
पंचसं०
टीका
॥ ९३८ ॥
नतामेकद्वित्रिचतुरिंडियादीनां घ्युत्तरशतपंचनवतित्रिनवतिचतुरशीतिछ्युशीतिसत्कर्मणां य- जाग श्रासंख्यं तस्यामेव पंचविंशतौ घ्युत्तरशतपंचनवतिस्त्रिनवतिश्चतुरशीतिर्यशीतिश्च संक्रामति अथवा अपर्याप्त विकलें दियतिर्यक्पंचेंश्यि मनुजप्रायोग्यां तैजसकार्मावर्णादिचतुष्कागुरुलघूपघात निर्माण हींदियाद्यन्यतम जाति हुंमसंस्थान से वार्त्तसंदन नौदा रिकशरीरौदा रिकांगोपांगतिर्यग्गतितिर्यगानुपूर्वीत्र सबादरापर्याप्तप्रत्येक स्थिरा स्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयाऽयशःकीर्त्तिलक्षणां पंचविंशतिं बधतामेकद्वित्रिचतुः पंचेंश्यि तिर्यगन्यतराणां च्युत्तरशतादिसकर्मणां पंचविंशतयुत्तरशतादीनि पंचसंक्रमस्थानानि संक्रामति तथा एकेंदियादीनां सर्वेषां नैरयिकवर्जितानां इयुत्तरशतसत्कर्मणां पंचनवतिसत्कर्मणां च तैजसकार्मणा गुरुलघूपघात निर्माण वर्णादिचतुष्कैकैदियजा तिहुंम संस्थानौदा रिकशरीर तिर्यग्गति तिर्यगानुपूर्वी स्थावरपर्याप्तबादरप्रत्येक स्थिरा स्थिरान्यतरशुनाशुनान्यतरदुर्भगाऽनादेययशः कीर्त्त्ययशः कीर्त्यन्यतरपराघातोच्छ्वासातपोद्योतान्यतररूपा मे कैश्यिपर्याप्तप्रायोग्यां षड्विंशतिं बनतां घ्युत्तरशतं पंचनवतिश्च तस्यामेव षड्विंशतौ संक्रामति.
Jain Education International
For Private & Personal Use Only
॥९३८ ॥
www.jainelibrary.org