________________
नाग ३
पंचसं०
टीका ॥३॥
तथा तेषामेव एकेंयिादीनां देववर्जानां त्रिनवतिसत्कर्मणां देवनारकर्जितानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां पविंशति बनतां यथासंख्यं त्रिनवतिश्चतुरशीतिश्च तस्यामेव षडविंशतौ संक्रामति, तथा तेषामेव एकेंश्यिादीनां देवनारकमनुष्यवर्जानां ध्य. शीतिसत्कर्मणां तामेव पूर्वोक्तां पविंशति बनतां घुशीतिस्तस्यामेव षड्विंशतौ संक्रामति. तदेवं कृता त्रयोविंशतिपंचविंशतिषविंशतिपतद्ग्रहेषु संक्रमयोजना. ॥ ३१ ॥ संप्रति शेषेषु तां कुर्वन्नाह
॥ मूलम् ॥-पढमं संतचनकं । गतीसे अधुवनियजुयंतं तु ॥ गुणतीसतीसएसु । जसहीणा दो चनक जसे ॥ ३२ ॥ व्याख्या-यतेरप्रमत्तस्याऽपूर्वकरणस्य वा देवगतिपंचेंयिजातिवैक्रियशरीरसमचतुरस्रसंस्थानवैक्रियांगोपांगदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरशुनसुन्नगसुस्वरादेययशःकीर्तितैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकराहारकक्षिकरूपामेकत्रिंशतं बनतस्तस्यामेकत्रिंशतिप्रथमं सत्ताचतुष्कं व्युत्तरशतघ्युनरातषलवतिपंचनवतिरूपं संक्रामति. तत्र व्युत्तरशतं तीर्थकरादार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org