SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं० टीका ॥३॥ तथा तेषामेव एकेंयिादीनां देववर्जानां त्रिनवतिसत्कर्मणां देवनारकर्जितानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां पविंशति बनतां यथासंख्यं त्रिनवतिश्चतुरशीतिश्च तस्यामेव षडविंशतौ संक्रामति, तथा तेषामेव एकेंश्यिादीनां देवनारकमनुष्यवर्जानां ध्य. शीतिसत्कर्मणां तामेव पूर्वोक्तां पविंशति बनतां घुशीतिस्तस्यामेव षड्विंशतौ संक्रामति. तदेवं कृता त्रयोविंशतिपंचविंशतिषविंशतिपतद्ग्रहेषु संक्रमयोजना. ॥ ३१ ॥ संप्रति शेषेषु तां कुर्वन्नाह ॥ मूलम् ॥-पढमं संतचनकं । गतीसे अधुवनियजुयंतं तु ॥ गुणतीसतीसएसु । जसहीणा दो चनक जसे ॥ ३२ ॥ व्याख्या-यतेरप्रमत्तस्याऽपूर्वकरणस्य वा देवगतिपंचेंयिजातिवैक्रियशरीरसमचतुरस्रसंस्थानवैक्रियांगोपांगदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरशुनसुन्नगसुस्वरादेययशःकीर्तितैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकराहारकक्षिकरूपामेकत्रिंशतं बनतस्तस्यामेकत्रिंशतिप्रथमं सत्ताचतुष्कं व्युत्तरशतघ्युनरातषलवतिपंचनवतिरूपं संक्रामति. तत्र व्युत्तरशतं तीर्थकरादार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy