________________
पंच
नाग ३
टीका
॥ए
॥
कनानोबंधावलिकायामपगतायामेकत्रिंशतिपतद्ग्रहे संक्रामंति. तीर्थकरनाम्नः पुनबंधावलि- कायामनपगतायां ध्युत्तरशतं, आहारकसप्तकस्य तु बंधावलिकायामनपगतायां षमवतिः, तीर्थकराहारकसप्तकयोबैधावलिकायामनपगतायां पंचनवतिः, 'अधुवतियजुयंतं तु गुणतीसतीसएसुनि' तदेव प्रथमसत्नाचतुष्कं अध्रुवसंझसत्तात्रिकयुक्तं एकोनविंशत्रिंशत्पतद्ग्रहयोः संक्रामति. इदमुक्तं नवति–एकोनविंशतित्रिंशतिच प्रत्येकं व्युत्तरशतयुत्तरशतषलवतिचनवतित्रिनवतिचतुरशीतिघ्यशीतिरूपाणि सप्त सप्त संक्रमस्थानानि संकामंति.
तत्र व्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टेस्तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणपंचेंशियजात्यौदारिकशरीरौदारिकांगोपांगसमचतुरस्रसंस्थानववर्षन्ननाराचसंहननमनु
जगतिमनुजानुपूर्वीत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुनान्यतरसुनगसुस्वरादेयस यशकीर्त्ययशःकीर्त्यन्यतरपराघातोच्छ्वासप्रशस्तविहायोगतितीर्थकरलकणां मनुजगतिप्रा
योग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतस्तस्यां विंशतिव्युत्तरशतं संक्रामति. घ्युत्तरशतस. कर्मणोऽप्रमनसंयतस्य अपूर्वकरणस्य वा देवगतिपंचेंइियजातिवैक्रियशरीरसमचतुरस्रसंस्था
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org