SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पंच नाग ३ टीका ॥ए ॥ कनानोबंधावलिकायामपगतायामेकत्रिंशतिपतद्ग्रहे संक्रामंति. तीर्थकरनाम्नः पुनबंधावलि- कायामनपगतायां ध्युत्तरशतं, आहारकसप्तकस्य तु बंधावलिकायामनपगतायां षमवतिः, तीर्थकराहारकसप्तकयोबैधावलिकायामनपगतायां पंचनवतिः, 'अधुवतियजुयंतं तु गुणतीसतीसएसुनि' तदेव प्रथमसत्नाचतुष्कं अध्रुवसंझसत्तात्रिकयुक्तं एकोनविंशत्रिंशत्पतद्ग्रहयोः संक्रामति. इदमुक्तं नवति–एकोनविंशतित्रिंशतिच प्रत्येकं व्युत्तरशतयुत्तरशतषलवतिचनवतित्रिनवतिचतुरशीतिघ्यशीतिरूपाणि सप्त सप्त संक्रमस्थानानि संकामंति. तत्र व्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टेस्तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणपंचेंशियजात्यौदारिकशरीरौदारिकांगोपांगसमचतुरस्रसंस्थानववर्षन्ननाराचसंहननमनु जगतिमनुजानुपूर्वीत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुनान्यतरसुनगसुस्वरादेयस यशकीर्त्ययशःकीर्त्यन्यतरपराघातोच्छ्वासप्रशस्तविहायोगतितीर्थकरलकणां मनुजगतिप्रा योग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतस्तस्यां विंशतिव्युत्तरशतं संक्रामति. घ्युत्तरशतस. कर्मणोऽप्रमनसंयतस्य अपूर्वकरणस्य वा देवगतिपंचेंइियजातिवैक्रियशरीरसमचतुरस्रसंस्था For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy