________________
नाग।
पंचसं0 नवैकियांगोपांगदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकस्थिरशुन्न
र सुन्नगसुस्वरादेययश कीर्तितैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणाहारकहिकरूपां देटीका
वगतिप्रायोग्यां त्रिंशतं बध्नतो घ्युत्तरं शतं तस्यां त्रिंशति संक्रामति. ॥१॥ अथवा युत्तरशतसत्कर्मणामेकेश्यिादीनामुद्योतसहितां घीडियादिप्रायोग्यां तैजसका
मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कतिर्यग्गतितिर्यगानुपूर्वीहीडियाद्यन्यतमजातित्रसबादरपर्याप्तप्रत्येकस्थिरा स्थिरान्यतरशुनाशुन्नान्यतरफुनगःस्वरानादेययशःकीर्त्ययशःकीय॑न्यत
रौदारिकशरीरौदारिकांगोपांगान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतो. - वासरूपां त्रिंशतं बध्नतां घ्युत्तरशतं तस्यां त्रिंशति संक्रामति.
पसवति सत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां प्रागुक्तांत्रिंश तं बनतां तस्मिन् त्रिंशत्पतद्ग्रहे परमवतिः संक्रामति. पंचनवतिसत्कर्मणां अप्रमत्तापूर्वकर- म संयतानामाहारकहिकसहितां प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बभ्रतां आहारकसप्तकस्य
बंधावलिकायामनपगतायां पंचनवतिस्त्रिंशत्पतद्ग्रहे संक्रामति. अथवा पंचनवतिसत्कर्मणा
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org