SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ नाग। पंचसं0 नवैकियांगोपांगदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकस्थिरशुन्न र सुन्नगसुस्वरादेययश कीर्तितैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणाहारकहिकरूपां देटीका वगतिप्रायोग्यां त्रिंशतं बध्नतो घ्युत्तरं शतं तस्यां त्रिंशति संक्रामति. ॥१॥ अथवा युत्तरशतसत्कर्मणामेकेश्यिादीनामुद्योतसहितां घीडियादिप्रायोग्यां तैजसका मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कतिर्यग्गतितिर्यगानुपूर्वीहीडियाद्यन्यतमजातित्रसबादरपर्याप्तप्रत्येकस्थिरा स्थिरान्यतरशुनाशुन्नान्यतरफुनगःस्वरानादेययशःकीर्त्ययशःकीय॑न्यत रौदारिकशरीरौदारिकांगोपांगान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतो. - वासरूपां त्रिंशतं बध्नतां घ्युत्तरशतं तस्यां त्रिंशति संक्रामति. पसवति सत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां प्रागुक्तांत्रिंश तं बनतां तस्मिन् त्रिंशत्पतद्ग्रहे परमवतिः संक्रामति. पंचनवतिसत्कर्मणां अप्रमत्तापूर्वकर- म संयतानामाहारकहिकसहितां प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बभ्रतां आहारकसप्तकस्य बंधावलिकायामनपगतायां पंचनवतिस्त्रिंशत्पतद्ग्रहे संक्रामति. अथवा पंचनवतिसत्कर्मणा ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy