________________
पंचसं०
टीका
॥ ९४२ ॥
मेडियादीनां हींदियादिप्रायोग्यामुद्योतसहितां प्रागुक्तां त्रिंशतं बनतां पंचनवतिस्त्रिंशत्पतग्रहे संक्रामति. त्रिनवतिसत्कर्मणां चतुरशीतिसत्कर्मणां घ्यशीतिसत्कर्मणां च एकेंदियादीनां विदियपंचेंद्रिय तिर्यक्प्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बनतां यथाक्रमं त्रिनवतिश्चतुरशीतिर्यशीतिश्व त्रिंशत्पतद्ग्रहे संक्रामति तथा व्युत्तरशतसत्कर्मणामविरतसम्यग्दष्टिदेशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यां तीर्थकरनामसहितां देवदिकपंचेंजियजातिवैक्रियशरीरवै क्रियांगोपांगवराघातोच्छ्वासप्रशस्त विहायोगतित्र सचादर पर्याप्त प्रत्येक स्थिरा स्थिरान्यतरशुनाशुनान्यतर सुजग सुस्वरादेययशः कीर्त्त्य यशः कीर्त्त्यन्यतरसमचतुरस्रसंस्थानतैजसकार्मवर्णादिचतुष्कागुरुलघूपघात निर्माण तीर्थकर लक्षणामेकोनत्रिंशतं बभ्रतां तीर्थंकरनानो बंधावलिकायामनपगतायां दृव्युत्तरशतं तस्मिन्नेकोनत्रिंशत्पतदूग्रहे संक्रामति, अथवा एकैदि यादीनां द्व्युत्तरशतसत्कर्मणां हींदियादिप्रायोग्यां प्रागुक्तामेव त्रिंशतमुद्योतर हितामेकोनत्रिंशतं बध्नतां द्व्युत्तरशतमेकोनत्रिंशत्पतद्ग्रहे संक्रामति अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां पतिसत्कर्मणां प्रागुक्ताया देवगतिप्रायोग्यायास्त्रिंशत आहारकद्दिकेऽपनीते तीर्थक
Jain Education International
For Private & Personal Use Only
भाग ३
॥९४२॥
www.jainelibrary.org