________________
पंचसं०
टीका
॥ ९४३ ॥
नानि च तत्र क्षिप्ते सति या एकोनविंशभवति, तां बध्नतां षमवतिस्तस्मिन्नेकोनत्रिंशत्पतदूदे संक्रामति.
अथवा नैरयिकस्य तीर्थकरनामसत्कर्मणो मिध्यादृष्टेर पर्याप्तावस्थायां वर्त्तमानस्य मनुजगतिप्रायोग्यां मनुजगतिमनुजानुपूर्वी पंचें दियजातित्रसबादरपर्याप्त प्रत्येकस्थिरा स्थिरान्यतरशुभाशुभान्यतर सुजगदुर्जगान्यतरादेयान्यतरयशः कीर्त्य यशः कीर्त्त्यन्यतरसंस्थान पटकान्यतमसंस्थान संहननपदूकान्यतमसंदननवर्णादिचतुष्का गुरुलघूपघाततै जसकार्मल निर्माणौदारिकशरीरौदारिकांगोपांगसुस्वरदुःस्वरान्यतरपराघातोच्छ्वासैप्रशस्ताप्रशस्तान्यतर विहायोग तिलकलामेकोनत्रिंशतं बघ्नतः सवतिरेकोनत्रिंशत्पतद्दे संक्रामति, अविरत सम्यग्दृष्टीनां देशविरतानां प्रमत्तसंयतानां वा सवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगतिप्रायोग्यां एकोनत्रिंशतं बध्नतां तीर्थकर नामकर्मणो बंधावलिकायामनपगतायामेकोनत्रिंशति पंचनवति सत्कर्मणामेकेंदियादीनां हींदियादिप्रायोग्या या त्रिंशत्, सैवोद्योतरहिता एकोनत्रिंशत्, तां बध्नतां तस्यामेवैकोनत्रिंशति पंचनवतिः संक्रामति.
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ५४३॥
www.jainelibrary.org