SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका का ॥ ए विनवतिचतुरशीतिघ्यशीतयो या त्रिंशत्पतद्ग्रहेऽन्निहितास्तथैवात्रापि नावनीयाः, नाग ३ जसहीणा दोचनक्कजसे इति' यशःकीर्तिरूपे एकप्रकृत्यात्मके पतनहे यश कीर्तिहीने १४ चतुष्के संक्रामतः, यश-कीर्तिरहितं प्रथमं वितीयं च सत्ताचतुष्कं संक्रामतीत्यर्थः. इदमुतं नवति-यश कीर्तिरूपे पतग्रहे अष्टौ संक्रमस्थानानि संक्रामंति. तद्यथा-व्युत्तरशत एकोत्तरशतं पंचनवत्तिश्चतुर्नवतिरेकोननवतिरष्टाशीति_शीतिरेकाशीतिश्च. तत्र त्त्युत्तरशतसकर्मणो यशःकीर्तिबध्यमाना पतद्ग्रह इति. तस्यामुत्सारितायां शेष व्युत्तरशतं यशःकी. तौं संक्रामति. एवमेव व्युत्तरशतसत्कर्मण एकोत्तरं शतं; तथा परमवतिसत्कर्मणो यशःकीतिः पतद्ग्रह इति, तस्यामुत्सारितायां शेषा पंचनवतिस्तस्यां यशःकीर्ती संक्रामति. एवमेव पंचनवतिसत्कर्मणश्चतुर्नवतिः, तथा व्युत्तरशतसत्कर्मणस्त्रयोदशसु नरकहिकतिर्यग्इिकपंचेंयिजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतरूपेषु कर्मसु कीगेषु यशाकी- ॥४॥ तिः पतग्रह इति, तस्यामुत्सारितायां शेषा एकोननवतियश की संक्रामति. व्युत्नरश- तसत्कर्मणः पुनस्त्रयोदशसु कीगेषु अष्टाशीतिः, परमवतिसत्कर्मणो नामत्रयोदशके वीणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy