SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं व्यशीतिः, पंचनवतिसत्कर्मणस्तु नामवयोदशके कोणे एकाशीतिः संक्रामति. ॥ ३५॥ ॥ मूलम् ॥-पढमचनकं आश्व-वजियं दो अणिचआश्ला ॥ संकमहिं अष्ठवीसे । टोका सामी जहसंन्नवं नेया ॥ ३३ ॥ व्याख्या-प्रश्रमचतुष्कं प्रथम सत्तास्थानचतुष्कं आदिम Hए वर्जितं व्युत्तरशतसत्तास्थानवर्जितं, तथा हे अनित्ये अध्रुवसंझे आदिमे त्रिनवतिचतुरशीति रूपे सत्तास्थाने अष्टाविंशतौ संक्रामतः. इदमुक्तं नवति-अष्टाविंशती पंचसंक्रमस्थानानि संक्रामंति, तद्यथा-व्युत्तरशतं, परमवतिः, पंचनवतिः, त्रिनवतिः, चतुरशीतिश्च. तत्र मि. थ्यादृष्टेनरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपंचेंशियजातिवैक्रियशरीरवैक्रियांगोपांगहुंडसंस्थानपराघातोब्वासाप्रशस्तविहायोगतित्रलबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुनान्यतरदुर्भगःस्वरादेयायश कीर्तिवर्णादिचतुष्कागुरुलघूपघाततैजसकार्मणनिर्माणरूपां, तथा मिथ्यादृष्टेः सम्यग्दृष्टेर्वा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माण- भदेवगतिदेवानुपूर्वीपंचेंडियजातिवैक्रियशरीरवैक्रियांगोपांगसमचतुरस्रसंस्थानपराघातोच्छ्वास प्रशस्तविदायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुन्नान्यतरसुनगसुस्वरादेयय. ॥ ५॥ 118 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy