________________
नाग
पंचसं व्यशीतिः, पंचनवतिसत्कर्मणस्तु नामवयोदशके कोणे एकाशीतिः संक्रामति. ॥ ३५॥
॥ मूलम् ॥-पढमचनकं आश्व-वजियं दो अणिचआश्ला ॥ संकमहिं अष्ठवीसे । टोका
सामी जहसंन्नवं नेया ॥ ३३ ॥ व्याख्या-प्रश्रमचतुष्कं प्रथम सत्तास्थानचतुष्कं आदिम Hए वर्जितं व्युत्तरशतसत्तास्थानवर्जितं, तथा हे अनित्ये अध्रुवसंझे आदिमे त्रिनवतिचतुरशीति
रूपे सत्तास्थाने अष्टाविंशतौ संक्रामतः. इदमुक्तं नवति-अष्टाविंशती पंचसंक्रमस्थानानि संक्रामंति, तद्यथा-व्युत्तरशतं, परमवतिः, पंचनवतिः, त्रिनवतिः, चतुरशीतिश्च. तत्र मि. थ्यादृष्टेनरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपंचेंशियजातिवैक्रियशरीरवैक्रियांगोपांगहुंडसंस्थानपराघातोब्वासाप्रशस्तविहायोगतित्रलबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुनान्यतरदुर्भगःस्वरादेयायश कीर्तिवर्णादिचतुष्कागुरुलघूपघाततैजसकार्मणनिर्माणरूपां, तथा
मिथ्यादृष्टेः सम्यग्दृष्टेर्वा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माण- भदेवगतिदेवानुपूर्वीपंचेंडियजातिवैक्रियशरीरवैक्रियांगोपांगसमचतुरस्रसंस्थानपराघातोच्छ्वास
प्रशस्तविदायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुन्नान्यतरसुनगसुस्वरादेयय.
॥
५॥
118
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org