SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पंचसं ___टीका १३॥ सोल-सएहसरिसछिवेएण ॥ ११६ ।। व्याख्या-दुःस्वरादित्रिकं दुःस्वरउनगाऽनादेयरूपं नी. नाग । चैर्गोत्रं, तथा अशुनाविहायोगतिः, अशुन्नं प्रथमवर्जसंहननपंचकं, अशुनं प्रथमवर्जसंस्थान-* पंचकं 'अपुमति ' नपुंसकवेदः, एतासां षोमशानां प्रकृतीनां सम्यग्दृष्टिबंधायोग्यानां स्त्रीवेदेन सदृशं जघन्यप्रदेशसंक्रमस्वामित्वं वेदितव्यं. नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपक्ष्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नो वक्तव्यः, अंतर्मुदूर्नावशेष चायुषि प्रा. तसम्यक्त्वः , शेषं तथैव वक्तव्यं. ।। ११६ ।। ॥ मूलम् ॥-समयाहि आवलिए । आऊण जहणजोगबहाणं ॥ नकोसाक अंते । न- रतिरिया नरलसत्तस्स ॥ ११७ ॥ व्याख्या-सर्वेषामप्यायुषां जघन्ययोगबहानां यदा सम याधिका आवलिका शेषा नवति, तदा जघन्यः प्रदेशसंक्रमः, स च स्वस्थाने एव दृष्टव्यः, र अन्यत्र तेषां संक्रमानावात्. तथा नरास्तियैचश्च नत्कृष्टायुषस्त्रिपच्योपमायुषः स्वायुःपर्य ते ॥१३॥ औदारिकसप्तकस्य जघन्यं प्रदेशसंक्रमं कुर्वति. श्यमत्र नावना-यो जीवः सकलान्यजी. वापेक्षया सर्वजघन्यौदारिकसप्तकसत्कर्मा सन् त्रिपक्ष्योपमायुष्केषु तिर्यग्मनुष्येषु मध्ये स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy