________________
पंचसंह-'उहीए इत्यादि ' झाविंशतिमतराणि सागरोपमाणि षष्टयां तमःप्रनान्निधायां पृधि- नाग
व्यां शेषं त्रिषष्टयधिकं सागरोपमशतं यथा पूर्व तथा अबध्वा, श्यमत्र नावना-द - टीका
| NE पितकर्मीशो झाविंशतिसागरोपमस्थितिकः षष्टपथिव्यां नारको जातः, तत्राप्यंतर्मुहूर्तावशे॥१३॥ षे आयुषि सम्यक्त्वं प्राप्तवान्. ततोऽप्रतिपतितसम्यक्त्व एव मनुष्यो जातः, तत्र तेनाऽप्रति
पतितेन सम्यक्त्वेन देशविरतिमनुपाल्य चतुःपल्योपमस्थितिकः सौधर्मदेवलोके देवो जातः,
तेनौवाऽप्रतिपतितेन सम्यक्त्वेन सह देवन्नवाच्युत्वा मनुष्यो जातः, तस्मिंश्च मनुष्यत्नवे सं- यममनुपाल्य अवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको देवो जातः, तत्र चोत्पत्त्यनंतरमंतर्मुदूॐ दूर्व मिथ्यात्वं गतः, ततोतर्मुहूर्नावशेषे आयुषि नूयोऽपि सम्यक्त्वं प्रतिपद्यते. ततो षषष्टीसागरोपमाणां यावत्सम्यक्त्वमनुपाख्य तस्याः सम्यक्त्वाःया अंतर्मुहूर्ते शेषे कपणाय) समुद्यतते. तदेवं पंचाशीत्यधिकं सागरोपमशतं चतुःपल्याधिकं यावदधिकृतानां नवप्रकृती ॥१३॥ नां बंधानावः ॥ ११५॥
॥ मूलम् ॥ दुसरातिस्पिनीया । सुन्नखगसंघयणसंठियपुमाण ॥ सम्माजोगाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org