________________
ROM जातः, ततोऽप्रतिपतितसम्यक्त्वो देवानवाच्युत्वा मनुष्येषु मध्ये समुत्पन्नः, ततस्तेनैवाऽप्रति- नाग
पतितसम्यक्त्वेन सहित एकत्रिंशत्सागरोपमस्थितिको प्रैवेयकेषु मध्ये देवो जातः, तत्र चो. टीका
त्पत्त्यनंतरमंतर्मुदूर्ना मिथ्यात्वं गतः, तोतर्मुहूर्नावशेषे आयुषि पुनरपि सम्यक्त्वं ल. ॥१०३६॥ नते. ततो षष्टी सांगरोपमाणां यावन्मनुष्यानुत्तरसुरादिषु सम्यक्त्वमनुपाल्य तस्याः सम्य.)
क्त्वाःया अंतर्मुहूर्ने शेषे शीघ्रमेव कपणाय समुद्यतः, ततोऽनेन विधिना त्रिषष्टयधिकं सामरोपमाणां शतं चतुःपख्याधिकं च यावनिर्यग्धिकमुद्योतं च बंधरहित नवतीति ॥ ११५ ॥
॥ मूलम् ॥ इगिविगलनवश्रावर-चनक्कमबंधिळण पणसीयं ॥ अयरसय नहीए । बा-3 वीसयरे जहा पुर्वि ॥ ११५ ॥ व्याख्या-एकेंश्यिजातिः, 'विगलत्ति' हीयिजातिस्त्रींशियजातिश्चतुरेिश्यिजातिरातपनाम स्थावरचतुष्कं स्थावरसूक्ष्मसाधारणापर्याप्तकलक्षणं, एताश
नव प्रकृतीः, पंचाशीतं पंचाशीत्यधिकं सागरोपमशतं चतुःपल्योपमाधिकं चेति शेषः, या ॥१०३६।। म बदबध्ध्वा, तदंते यथाप्रवृत्तकरणस्यांतिम समये तासां नवानामपि प्रकृतीनां जघन्यं प्रदेश
संक्रमं करोति. कथं पंचाशीत्यधिकं सागरोपमशतं चतुःपल्याधिकं यावदबध्वेति चेदत प्रा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org