________________
पंचसं नूतस्य दालकस्य संकूमावलिकातिक्रांतत्वेन संकूमसंन्नवास न प्राप्यते. वजषेननाराचसंह नाग ३
ननस्य तूपशमश्रेणिव्यतिरिक्तान्तिः शेषान्तिः कपितकीशक्रियानिर्जघन्यं प्रदेशाग्रं कृत्वा टीका
कपणायोचितस्य स्वबंधव्यववेदसमये जघन्यः प्रदेशसंक्रमः. एतच्च सूत्रेऽनुक्तमपि मूलटी॥१३॥ कायामनिधानाद् दृष्टव्यं. ॥ ११३ ॥
॥ मूलम् ॥ तेवई नदहिसयं । गेविजेणुनरे सबंधेत्ता ॥ तिरियगुजोयाई । अदापवत्तस्स अंतमि ॥ ११॥ ॥ व्याख्या-त्रिषष्टं त्रिषष्टयधिकं नदधिशतं सागरोपमाणां शतं च| तुःपल्याधिकं चेति शेषः, स पितकाौश सर्वजघन्यनिर्यग्छिकोद्योतसत्कर्मा प्रैवेयकानुत्तरसुरत्नवेषु तिर्यग्विकं तिर्यग्गतितिर्यगानुपूर्वीरूपमुद्योतं चाऽबध्ध्वा यत्राप्रवृनकरणस्यांते चरमसमये नद्योततिर्यगकियोर्जघन्य प्रदेशसंक्रमं करोति. कथं त्रिषष्टयधिकं सागरोपमाणां 2
शतं चतुःपल्याधिकं च यावदबध्ध्वा ? इति चेकुच्यते-स कपितकोशस्तिपस्योपमायुष्के- ॥१०३६।। भाषु मनुजेषु मध्ये समुत्पन्नः, तत्र देवधिकमेव बधाति, न तिर्यग्किं नाप्युद्योतं. तत्र चांतर्मुः
टूर्ने शेषे सत्यायुषि सम्यक्त्वमवाप्य, ततोऽप्रतिपतितसम्यक्त्व एव पढ्योपमस्थितिको देवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org