SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ नाग। नुजधिकोच्चैगोत्रे चिरोछलनयोहलयतो चिरमखंडस्य चरमसमये परप्रकृती यहलिकं सं- KA कामति, स तयोर्जघन्यः प्रदेशसंक्रमः ॥ ११ ॥ टीका ॥ मूलम् ॥-अणुवसमित्ना मोहं । सायस्स असायअंतिमे बंधे ॥ (गाथाई) व्या॥१०३याख्या -अनुपशमय्य मोहं मोहनीयोपशममकृत्वा नपशमश्रेणिमकृत्वेत्यर्थः, असातबंधानां र मध्ये योंतिमोऽमातस्य बंधस्तस्मिन् चरमे असातबंधे अंतिम समये वर्तमानस्य क्षपणायोद्यतस्य जघन्यः प्रदेशसंक्रमो नवति, परतो हि सातस्य पतग्रहता, न संक्रमः॥ ॥ मूलम् ॥-पणतीसाए सुन्नाणं । अपुवकरणावलिगाअंते ॥ ( गाथाई) ॥११३॥ व्याख्या-पंचत्रिंशत्प्रकृतीनां पंचेंझ्यिजातिसमचतुरस्रसंस्थानतैजससप्तकप्रशस्तविहायो गतिशुक्ललोहितहारिइसुरनिगंधकषायाम्लमधुरमृउलघुस्निग्घोष्णागुरुलघुपराघातोवासत्रद सादिदशकनिर्माणलक्षणानामुपशमश्रेणिमकृत्वा शेषैर्विधिनिः कपितकौशसत्कर्जघन्यं प्र- देशाग्रं कृत्वा कपणायोचितस्य कपितकांशस्य अपूर्वकरणसत्कायाः प्रथमावलिकाया अंते चरमे समये तासां जघन्यः प्रदेशसंक्रमो नवति. तत ऊर्ध्वं तु गुणसंक्रमेण लब्धस्यातिप्र ॥१३॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy