________________
नाग।
नुजधिकोच्चैगोत्रे चिरोछलनयोहलयतो चिरमखंडस्य चरमसमये परप्रकृती यहलिकं सं- KA कामति, स तयोर्जघन्यः प्रदेशसंक्रमः ॥ ११ ॥ टीका
॥ मूलम् ॥-अणुवसमित्ना मोहं । सायस्स असायअंतिमे बंधे ॥ (गाथाई) व्या॥१०३याख्या -अनुपशमय्य मोहं मोहनीयोपशममकृत्वा नपशमश्रेणिमकृत्वेत्यर्थः, असातबंधानां
र मध्ये योंतिमोऽमातस्य बंधस्तस्मिन् चरमे असातबंधे अंतिम समये वर्तमानस्य क्षपणायोद्यतस्य जघन्यः प्रदेशसंक्रमो नवति, परतो हि सातस्य पतग्रहता, न संक्रमः॥
॥ मूलम् ॥-पणतीसाए सुन्नाणं । अपुवकरणावलिगाअंते ॥ ( गाथाई) ॥११३॥ व्याख्या-पंचत्रिंशत्प्रकृतीनां पंचेंझ्यिजातिसमचतुरस्रसंस्थानतैजससप्तकप्रशस्तविहायो
गतिशुक्ललोहितहारिइसुरनिगंधकषायाम्लमधुरमृउलघुस्निग्घोष्णागुरुलघुपराघातोवासत्रद सादिदशकनिर्माणलक्षणानामुपशमश्रेणिमकृत्वा शेषैर्विधिनिः कपितकौशसत्कर्जघन्यं प्र-
देशाग्रं कृत्वा कपणायोचितस्य कपितकांशस्य अपूर्वकरणसत्कायाः प्रथमावलिकाया अंते चरमे समये तासां जघन्यः प्रदेशसंक्रमो नवति. तत ऊर्ध्वं तु गुणसंक्रमेण लब्धस्यातिप्र
॥१३॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only