SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१०३३॥ स्त्रिंशत्सागरोपमस्थितिक इत्यर्थः, सप्तमनरकपृथिव्यां नारको जातः, ततस्तावतं कालं यावत् यथायोगं तद्वैक्रियैकादशकमनुन्नूय ततो नरकाडुद्धृत्य पंचेंशिय तिर्यक्षु मध्ये समुत्पन्नः, तत्र च तक्रियैकादशकमबध्ध्वा स्थावरेष्वेकेंप्रियेषु मध्ये समुत्पन्नः, तस्य पल्योपमासंख्येयज्ञागप्रमाणयोजनया, तडुचलयतो विचरमखंडस्य चरमसमये पृकृत्यंतरे दलिकं संक्रामति स तस्य वैक्रियैकादशकस्य जघन्यः प्रदेशसंक्रमः ॥ १११ ॥ ॥ मूलम् ॥ -- मणुदुगनच्चाल सुहुमवाणं || एमेव समुद्दलल । तेकवाकसु वगयस्स ॥ ( पादोना गाथा ) ॥ ११२ ॥ व्याख्या - एवमेवानंतरोकेन प्रकारेण मनुष्यहिकोचैगत्रयोः सूक्ष्मेण सता बदयोस्तेजोवायुषु मध्ये समागतस्य समुछलने चिरोहलने जघन्यः प्रदेशसंक्रमः. इयमत्र जावना - मनुजदिकमुचैर्गोत्रं च प्रथमतस्तेजोवायुज्नवे वर्त्तमानेनोइलितं, पुनरपि सूक्ष्मैकेंयिनवमुपागतेनांतर्मुहूर्त्तं कालं यावद्द, ततः पंचेंशियनवं गत्वा सप्तमनरक पृथिव्यामुत्कृष्टस्थितिको नारको जातः, तस्मात् स्थानादुद्धृत्य पंचेंशिय तिर्यक्कु मध्ये समुएतावंतं कालमबध्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समुत्पन्नः, तस्य म त्पन्नः, १३० Jain Education International For Private & Personal Use Only नाग ‍ ॥१०३३॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy