________________
नाग ३
पंचसं ॥ मूलम् ॥-हस्सं कालं बंधिय । विरन आहारमविरई गंतुं ॥ चिरनवलणयो । ति-
व बंधावलिगापरन ॥ ११० ।। व्याख्या-हस्वं कालं स्तोकं कालं यावधितोऽप्रमत्तसंयतः टीका दाका सन् आहारकसप्तकं बध्वा कर्मोदयपरिणतिवशात्पुनरप्यविरतिं गतोऽविरतिं च गत्वा ततों॥१३शातर्मुहूर्नात्परतश्चिरोहलने पल्योपमासंख्येयन्नागप्रमाणेन कालेनोलनया नहलयता सता
म यस्तोकं संकूम्यते, किमुक्तं नवति ? चरमखंडस्य चरमसमये यत्कर्मदलिकं परप्रकृतिषु सं.
कम्यते, स आहारकसप्तकस्य जघन्यः प्रदेशसंक्रमः. तथा तीर्थकरनामकर्म बभ्रता यत्प्रथमसमये बई दलिकं तद्वंधावलिकातीतं सत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति, तदा तीर्थकरनाम्रो जघन्यः प्रदेशसंक्रमः ॥ ११०॥
॥ मूलम् ॥ वेनविकारसगं । नवलियं बंधिळण अप्पई॥ जेठठिश्नारयान । नवट्टि. ना अबंधेना ।। १११ ॥ श्रावरगसमुचलणे ( सपादागाथा ) व्याख्या-देवधिकनरकछिकवै में कियसप्तकलकणं वैक्रियैकादशकं एकेंडियनवे वर्तमानेनोलितं, पुनरपि पंचेंश्यित्वमुपगते
नापाज्ञमपं कालमंतर्मुहूर्त कालं यावदित्यर्थः, बध्वा, ततो ज्येष्टस्थितिरुत्कृष्टस्थितिस्त्रय
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org