SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं ॥ मूलम् ॥-हस्सं कालं बंधिय । विरन आहारमविरई गंतुं ॥ चिरनवलणयो । ति- व बंधावलिगापरन ॥ ११० ।। व्याख्या-हस्वं कालं स्तोकं कालं यावधितोऽप्रमत्तसंयतः टीका दाका सन् आहारकसप्तकं बध्वा कर्मोदयपरिणतिवशात्पुनरप्यविरतिं गतोऽविरतिं च गत्वा ततों॥१३शातर्मुहूर्नात्परतश्चिरोहलने पल्योपमासंख्येयन्नागप्रमाणेन कालेनोलनया नहलयता सता म यस्तोकं संकूम्यते, किमुक्तं नवति ? चरमखंडस्य चरमसमये यत्कर्मदलिकं परप्रकृतिषु सं. कम्यते, स आहारकसप्तकस्य जघन्यः प्रदेशसंक्रमः. तथा तीर्थकरनामकर्म बभ्रता यत्प्रथमसमये बई दलिकं तद्वंधावलिकातीतं सत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति, तदा तीर्थकरनाम्रो जघन्यः प्रदेशसंक्रमः ॥ ११०॥ ॥ मूलम् ॥ वेनविकारसगं । नवलियं बंधिळण अप्पई॥ जेठठिश्नारयान । नवट्टि. ना अबंधेना ।। १११ ॥ श्रावरगसमुचलणे ( सपादागाथा ) व्याख्या-देवधिकनरकछिकवै में कियसप्तकलकणं वैक्रियैकादशकं एकेंडियनवे वर्तमानेनोलितं, पुनरपि पंचेंश्यित्वमुपगते नापाज्ञमपं कालमंतर्मुहूर्त कालं यावदित्यर्थः, बध्वा, ततो ज्येष्टस्थितिरुत्कृष्टस्थितिस्त्रय ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy