________________
नाग ३
पंचसं ॥ मूलम् ॥-संजोयगाए चनरुव-समित्तु संजोयश्तु अप्पई ॥ गवष्ठियुगं पालिय |
14 अदापवत्तस्स अंतंति ॥ १० ॥ व्याख्या-चतुरो वारान् मोहनीयमुपशमय्य चतुःकृत्वो टीका
| मोहनीयोपशमनेन, किं प्रयोजनमिति चेकुच्यते-प्रनूतपुलपरिशाटः, तथाहि-चारित्र॥१०३१॥ मोहनीयप्रकृतीनामुपशमं कुर्वन स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रनूतान् पुझलान्
परिशाटयतीति, ततश्चतुःकृत्वो मोहनीयोपशमं कृत्वा मिथ्यात्वं गलति. मिथ्यात्वं गतः सन अल्पाहां अल्पं कालं यावत् संयोजनान् संयोज्य अनंतानुबंधिनो बध्वा, तदानीं च चा. रित्रमोहनीयदलिकं स्वल्पमेव विद्यते, चतुःकृत्वो मोदोपशमकाले स्थितिघातादिनिर्घातितत्वातू, ततोऽनंतानुबंधिनो बधन, तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं
संक्रमयति. ततातर्मुहूर्ने गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते. तच्च षिषष्टीसागरोपमायानु णां यावदनुपाल्यानंतानुबंधिनां क्षपणाय समुद्यतस्य यथाप्रवृत्तकरणांतसमये तेषामनंतानु-
बंधिनां विध्यातसंकूमेण जघन्यः प्रदेशसंकूमो नवति. परतोऽपूर्वकरणे गुणसंकूमः प्रवर्तते, ति स न प्राप्यते ॥ १० ॥
॥१०३१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org