SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं ॥ मूलम् ॥-संजोयगाए चनरुव-समित्तु संजोयश्तु अप्पई ॥ गवष्ठियुगं पालिय | 14 अदापवत्तस्स अंतंति ॥ १० ॥ व्याख्या-चतुरो वारान् मोहनीयमुपशमय्य चतुःकृत्वो टीका | मोहनीयोपशमनेन, किं प्रयोजनमिति चेकुच्यते-प्रनूतपुलपरिशाटः, तथाहि-चारित्र॥१०३१॥ मोहनीयप्रकृतीनामुपशमं कुर्वन स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रनूतान् पुझलान् परिशाटयतीति, ततश्चतुःकृत्वो मोहनीयोपशमं कृत्वा मिथ्यात्वं गलति. मिथ्यात्वं गतः सन अल्पाहां अल्पं कालं यावत् संयोजनान् संयोज्य अनंतानुबंधिनो बध्वा, तदानीं च चा. रित्रमोहनीयदलिकं स्वल्पमेव विद्यते, चतुःकृत्वो मोदोपशमकाले स्थितिघातादिनिर्घातितत्वातू, ततोऽनंतानुबंधिनो बधन, तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं संक्रमयति. ततातर्मुहूर्ने गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते. तच्च षिषष्टीसागरोपमायानु णां यावदनुपाल्यानंतानुबंधिनां क्षपणाय समुद्यतस्य यथाप्रवृत्तकरणांतसमये तेषामनंतानु- बंधिनां विध्यातसंकूमेण जघन्यः प्रदेशसंकूमो नवति. परतोऽपूर्वकरणे गुणसंकूमः प्रवर्तते, ति स न प्राप्यते ॥ १० ॥ ॥१०३१॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy