________________
पंचसं०
टीका
॥१०३॥
मुत्पन्नः, तस्यौदारिकसप्तकमनुजवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुषश्वरमसमये तस्यौदारिकसप्तकस्य जघन्यः प्रदेशसंक्रमो भवति ॥ ११७ ॥
॥ मूलम् ॥ पुंसं जलसतिगाणं | जहणजो गिस्स खवगसेढीए || सगचरिमसमयब६ । जं छुन संगतिमे समये ॥ ११८ ॥ व्याख्या - पुरुषवेदस्य संज्वलन त्रिकस्य क्रोधमानमायारूपस्य 'जहाजोगिस्सति' षष्टी तृतीयार्थे ततोऽयमर्थः - जघन्ययोगिना सता कपकश्रेण्यां वर्त्तमानेन स्वस्वबंधचरमसमये यद्दक्षं दलिकं, तत्स्वांतिमे समये तस्य चरमे संबोने इत्यर्थः यत्परप्रकृतौ प्रक्षिप्यते स जघन्यः प्रदेशसंक्रमः इयमत्र भावना - आसां चतसृणामपि प्रकृतीनां बंधव्यवच्छेदसमये समयोनावलिका दिकब मुक्त्वा अन्यत्प्रदेशसत्कर्म न विद्यते, तदपि च प्रतिसमयं संक्रमेण कयमुपगच्छति, तावद्यावच्चरमसमयबदस्यासंख्येयजागः शेषो भवति, ततस्तं सर्वसंक्रमेण संक्रमयतो जघन्यः प्रदेशसंक्रमः तदेवमुक्तं जघन्यप्रदेश संक्रमस्वामित्वं, तदभिधानाच्च समर्थितं संक्रमकरणं ॥ संक्रमकरणं समाप्तं ॥ ११ तदेवमुक्तं संक्रमकरणं, संप्रत्युद्देशक्रमेणोर्त्तनापवर्त्तने वक्तुमवसरप्राप्ते, ते च द्वे अपि स्थि
Jain Education International
For Private & Personal Use Only
भाग ३
॥१०३०५
www.jainelibrary.org