SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१०४णा त्यागविषये तत्र प्रथमतः स्थितेरुवर्तनापवर्त्तने वक्तव्ये, स्थितौ सत्यामनुनागसंजवात्. तत्राप्युद्देशक्रमप्रामाण्यानुसरणात्प्रथमतः स्थितरुवर्त्तनामेवाह ॥ मूलम् ॥ - दयावलिवप्राणं । ठिईल नघटणा न विश्वसया || सोक्कोस प्रवाहा a | जावावलि होइ अतिवला ॥ १ ॥ व्याख्या -नर्त्तना स्थितिविषया जवति, नदयावलिकाबाह्यानां स्थितीनां नदयावलिका हि सकलकरणायोग्येति तदतःस्थितीनां प्रतिषेधः किं सर्वासामप्युदयावलिकाबाह्यानां स्थितीनामुर्त्तना नेत्याइ - स्वोत्कृष्टाया अबाधायाः स्थितयः, तासामुर्त्तना, एषा स्वोत्कृष्टाऽबाघाप्रमाला उत्कृष्टा प्रतीष्ठापना प्रतीज्ञापना नाम नघना, तदारतो ह्रस्वा हस्वतरा प्रतीज्ञापना तावत् यावज्जघन्या अबाधा, ततोऽपि जघन्या तीज्ञापना जवति यावलिकाप्रमाला. इयमत्र भावना - बध्यमानप्रकृतेर्यावती अबाधा, तया तुख्या वा हीना वा पूर्वबधप्रकृतीनां या स्थितिः, सा नोइर्त्यते सा उत्पाट्य ततः स्थानादूर्ध्वं बध्यमानप्रकृतेरवाघाया नपरि न निक्षिप्यते, अबाधाकालांतःप्रविष्टत्वात्. या पुनराधाया परितनी सा स्थितिपर्यंत मुर्त्यते तदेवमबाधातः प्रविष्टाः सर्वा अपि स्थितय क्र Jain Education International For Private & Personal Use Only भाग ३ ॥१०४॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy