SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १७२ ॥ शरीरस्थानैर्व्यवहितानि असंख्येयजागाधिकानि शरीरस्थानानि तावक्तव्यानि यावत्तान्यपि नाग ३ कंरुकमात्राणि जवंति ततश्चरमादसंख्येयजागाधिकात्स्थानात्पराणि यथोत्तरमनंतनागवृधानि कंडकमात्राणि स्थानानि वाच्यानि ततः संख्ये यज्ञागाधिकमन्यत्स्थानं नवति ||३३|| तथा चाह ॥ मूलम् ॥ - संखेज्जनागवुद्धं । पुरा अन्नं न गए गएं || ( गाथा ) व्याख्या - सु. गर्म, ततो मूलादारत्र्य यावंति स्थानानि प्रागतिक्रांतानि, तावेति पुनरपि तथैवाभिधाय पुनरप्येकं संख्येयजागाधिकं स्थानं वक्तव्यं श्रमूनि चैवं संख्येयजागाधिकानि तावक्तव्यानि, यावत्कंडकमात्राणि नवंति आह च ॥ मूलम् ॥ - श्रमुतो तह पुव्वु तराई एयंपि नेसु जा करूं ॥ ३४ ॥ ( गाथाईं ) व्याख्या -- तथा पूर्वोक्तेन प्रकारेण पूर्वाणि अनंतनागवृध्धानि स्थानानि उत्तराण्यसंख्येयजागवृध्यान्यमुंचत. एतदपि संख्येयजागाधिकं स्थानं तावन्नेयं यावदेषामपि संख्येयजागाधिकानां स्थानानां कंरुकं परिपूर्ण जवति तत उक्तक्रमेण नूयोऽपि संख्येयजागाधिकस्थानप्रसंगे संख्येयगुणाधिकं स्थानमेकं वक्तव्यं ततः पुनरपि मूलादारभ्य यावंति शरीरस्थाना Jain Education International For Private & Personal Use Only 11 9320 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy