SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका ॥१॥ स्पाईकैः प्रथमं शरीरप्रायोग्यं स्थानं नवति. ततस्ततिन्निरेव स्पाईकैरनंतनागवृदेर्दितीयं श- रीरस्थानं, पुनस्ततितिरेव स्पाईकैरनंतनागवृक्षैस्तृतीयं शरीरस्थानं. एवं निरंतरं पूर्वस्मात्पूर्व- स्माउत्तरोत्तराणि अनंततमेनाऽनंततमेन नागेन वृक्षानि शरीरस्थानानि तावहाच्यानि यावत्कंझकमात्राणि नवंति, कंकं च नाम समयपरिनाषया अंगुलमात्रकेत्रासंख्येयत्नागगतप्रदेशराशिप्रमाणा संख्यानिधीयते. एषा कंझकप्ररूपणा ॥३शा संप्रति षट्स्थानकप्ररूपणामाद । ॥ मूलम् ।।-एकं असंखन्नागु-तरे पुणणंतनागवुठ्ठीए ॥ कंडगमेना गणा । असं. खन्नागुत्तरं नूय ॥ ३३ । एवं असंखन्नागु-त्तराणि गणाणि कंझमेत्ताणि ॥ ( सार्धा गाथा) व्याख्या--तस्मात्कंडकात्परं यदन्यत् शरीरस्थानमेकं नवति, तदसंख्येयेन नागेनोरणाधिकेन विशिष्टं नवति. प्रथमकंडकगते चरमशरीरस्थाने यावंति स्पर्धकानि, तावघ्योसंख्येयत्नागाधिकान्यस्मिन् स्थाने स्पर्धकानि नवंतीत्यर्थः. ततः पराणि पुनरपि कंडकमात्राणि स्थानानि अनंतनागवृद्ध्या यथोत्तरमनंतनागवृध्धानि नवंति. ततो नूयोऽप्येकमसंख्येयत्नागोत्तरमसंख्येयत्नागाधिकं शरीरस्थानं नवति. एवमनंतनागाधिकैः कंझकप्रमाणैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy