________________
पंचसंग
टीका
॥ १७० ॥
त्रीयेव जवंति, एवमत्रापि जावनीयं तथा वर्गलासु प्रानंतर्येण हे वृद्दी भवतः, तद्यथाएकैका विभाग वृद्धिरनंतानंता विभाग वृद्धिश्च तत्रैकैका विभागवृद्धिः स्पर्धकगतानां वर्गलानां ययोत्तरं दृष्टव्या अनंतानंताविज्ञागवृद्धिः पाश्चात्य स्पर्धकगतचरमवर्गणापेक्षया ननरस्य स्पर्धकस्यादिवर्गलायां; परंपरया पारंपर्येण पुनः प्रथमस्पर्द्धक सत्कप्रथम वर्गणापेक्षया षडपि वृध योऽवगंतव्याः, तद्यथा - अनंतनागवृद्धिः, श्रसंख्येय नागवृद्धिः, संख्येय गुणा वृद्धिः, असंख्येयगुणवृद्धिः, अनंत गुणवृद्धिश्वेति तदेवं कृता अंतरप्ररूपणा. संप्रति वर्ग लागत पुगल स्नेहा विभागसकलसमुदायप्ररूपणा क्रियते तत्र प्रश्रमस्य शरीरस्थानस्य प्रथमायां वर्गलायां स्तोकाः स्त्रेsaar: ततो द्वितीयस्य शरीरस्थानस्य प्रथमवर्गणायामनंतगुणाः, तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गलायामनंतगुणाः एवमनंतगुणया श्रेण्या सर्वाण्यपि शरीरस्थानानि नेतव्यानि ॥ ३१ ॥ संप्रति शरीरस्थानप्ररूपणार्थमेवाद
Jain Education International
॥ मूलम् ॥ - पढमा न प्रांतेहिं । सरीरवाणं तु होइ फलेहिं ॥ तयांत नागवुढा । कगमित्ता जवे ठाणा ॥ ३२ ॥ व्याख्या - प्रश्रमात्स्पर्धकादारभ्य तदादि कृत्वेत्यर्थः, अनंतैः
For Private & Personal Use Only
भाग ३
11 330
www.jainelibrary.org