SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पंचसंग टीका ॥ १७० ॥ त्रीयेव जवंति, एवमत्रापि जावनीयं तथा वर्गलासु प्रानंतर्येण हे वृद्दी भवतः, तद्यथाएकैका विभाग वृद्धिरनंतानंता विभाग वृद्धिश्च तत्रैकैका विभागवृद्धिः स्पर्धकगतानां वर्गलानां ययोत्तरं दृष्टव्या अनंतानंताविज्ञागवृद्धिः पाश्चात्य स्पर्धकगतचरमवर्गणापेक्षया ननरस्य स्पर्धकस्यादिवर्गलायां; परंपरया पारंपर्येण पुनः प्रथमस्पर्द्धक सत्कप्रथम वर्गणापेक्षया षडपि वृध योऽवगंतव्याः, तद्यथा - अनंतनागवृद्धिः, श्रसंख्येय नागवृद्धिः, संख्येय गुणा वृद्धिः, असंख्येयगुणवृद्धिः, अनंत गुणवृद्धिश्वेति तदेवं कृता अंतरप्ररूपणा. संप्रति वर्ग लागत पुगल स्नेहा विभागसकलसमुदायप्ररूपणा क्रियते तत्र प्रश्रमस्य शरीरस्थानस्य प्रथमायां वर्गलायां स्तोकाः स्त्रेsaar: ततो द्वितीयस्य शरीरस्थानस्य प्रथमवर्गणायामनंतगुणाः, तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गलायामनंतगुणाः एवमनंतगुणया श्रेण्या सर्वाण्यपि शरीरस्थानानि नेतव्यानि ॥ ३१ ॥ संप्रति शरीरस्थानप्ररूपणार्थमेवाद Jain Education International ॥ मूलम् ॥ - पढमा न प्रांतेहिं । सरीरवाणं तु होइ फलेहिं ॥ तयांत नागवुढा । कगमित्ता जवे ठाणा ॥ ३२ ॥ व्याख्या - प्रश्रमात्स्पर्धकादारभ्य तदादि कृत्वेत्यर्थः, अनंतैः For Private & Personal Use Only भाग ३ 11 330 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy