SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥६॥ श, एताश्च समुदिताः किलैकं स्पाईकं. इत मध्य एकोत्तरवृद्ध्या स्नेहाविन्नागा न प्राप्यते, नाग ३ किंतु सर्व जीवेन्योऽनंतगुणैरधिकाः, ते च किलासत्कल्पनया विंशतिः, सा च वितीयस्य - स्पाईकस्य प्रथमवर्गणायां, ततो हितीयस्यां वर्गणायामेकविंशतिः, तृतीयस्यां क्षाविंशतिः, चतुर्थी त्रयोविंशतिः, एता अपि समुदिताः किल इितीयं स्पाईकं. इत ऊर्ध्वं पुनरप्येकोनरवृद्ध्या स्नेहाऽवित्नागा न प्राप्यते, किंतु सर्वजीवेन्योऽनंतगुणैरधिकाः, ते चाऽसत्कल्पनया त्रिंशत्, सा च तृतीयस्य स्पाईकस्य प्रथमवर्गणायां. तदेवं ततिसंख्यस्य ततिसंख्यस्य च स्प-- कस्यादिवर्गणायां स्नेहाविनागाः प्रश्रमस्पाईकादिवर्गणागतस्नेहाविनागापेक्षया ततिसंख्यागुणिता नवंति, तुल्यानि च सर्वत्राप्यंतराणि, स्यादेत, कियंति पुनरेवं स्पाईकानि नवंति ? कियंति चांतराणि? ॥ ३० ॥ तत्राद ॥ मूलम ॥-अन्नवाणंतगुणाई । फमाई अंतरान रूवोणा ॥ दोणंतरवुट्टीन । परंपरा होति सवाल ॥ ३१ ॥ व्याख्या–अन्नव्येभ्योऽनंतगुणानि सिमानामनंततमन्नागकल्पानि स्पाईकानि नवंति. अंतराणि पुनः स्पाईकापेक्षया एकरूपहीनानि. तत्राहि-चतुर्णामंतराणि ॥१६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy