SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ७६८ ॥ यति संख्यं यति संख्यं स्पर्धकं चिंतयितुमारभ्यते, तद्यथा- पंचमं दशमं विंशतितमं सहस्रतमं लकतमं वा, तत्संख्यागुणिताः प्रथमस्पाईकसत्कप्रथम वर्गला गताः स्नेहविनागाः, ततिसंख्यस्य ततिसंख्यस्य स्पर्धकस्यादिवर्गलायां दृष्टव्याः || २‍ || तथा चाह ॥ मूलम् ॥ - इमं छसि फड्डुं । तत्तियसंखाए वग्गला पढमा || गुलिया तस्साइला । रुवुत्तरियान संतान || १० || व्याख्या - यतिमं यतिसंख्यं स्पर्धक मिसि, ततप्रथवर्गला स्नेहाविज्ञाग संख्यापरिज्ञानार्थमित्रसि, तत्संख्यया तत्स्पर्धकसंख्यया प्रश्रमा वर्गला, प्रथमावर्ग लागताः स्नेहाविभागा गुणिताः संतो यावंतो जवंति तावंतस्तस्य विवक्षितम्य स्पर्धकस्य ' आल्लत्ति ' आदिमा आदिवर्ग लागताः स्नेहाविज्ञागा जयंति ततस्तस्या वर्गणायाः परतोऽन्यान्यरूपोत्तरा एकैकाविभागवृद्ध्या वर्गणा अनंता जवंति यावत्स्पाईकपरिसमातिः एतावता च सर्वेषां स्पर्धकानामंतराणि तुल्यान्येव प्रतिपादितानि दृष्टव्यानि कात्र जादति चेच्यते - इह प्रथमस्पर्धक प्रश्रमवर्गणायामनंता अपि स्नेहाविनागाः किलासत्कल्पनया देश दृष्टव्याः ततो द्वितीयस्यां वर्गलायामेकादश, तृतीयस्यां द्वादश, चतुर्थी त्रयोद Jain Education International For Private & Personal Use Only नाग ३ ॥ ३६८ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy