SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ 8६७॥ छानामनंतनागकल्पा नवंति ततस्तासां समुदायो द्वितीयं स्पर्धकं ततः पुनरप्यत ऊध्ध्वमेकेन स्नेहाविज्ञागेनाधिकाः परमाणवो न प्राप्यंते, नापि द्वाभ्यां नापि त्रिनिर्यावन्नापि संख्येयैर्नाप्यसंख्येयैर्नाप्यनंतैः किंत्वनंतानंतैरेव सर्वजी वेभ्योऽनंतगुणैः ततस्तेषां परमाणूनां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा तस्यां कियंतः स्त्रदाविज्ञागाः ? इति चेडुच्य ते — यावंतः प्रथमस्पर्धकप्रथमवर्गलायां तावंतस्त्रिगुणाः, तत एकेन स्नेहाविभागेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गला छात्र्यां स्नेदाविज्ञागाभ्यामधिकानां समुदायस्तृतीया वर्गणा. एवमेकैकस्नेहाविज्ञागवृद्ध्या निरंतरं वर्गणास्तावाच्या यावदनव्येभ्योऽनंतगुणाः लिछानामनंतनागकल्पाजवंति ततस्तासां समुदायस्तृतीयं स्पर्धकं. ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविज्ञागेनाधिकाः परमाणवो न प्राप्यंते, नापि छा ज्यां नापित्रिनिर्यावन्नापि संख्येयैर्नान्यसंख्येयैर्नाप्यनंतैः, किंत्वनंतानंतैरेव सर्वजीवेभ्योऽनंतगुणैरधिकाः प्राप्यते ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमा वर्गणा. तस्यां कियंतः स्नेदाविन्नागाः? इति चेदुच्यते - यावंतः प्रथमस्पर्धकप्रथमवर्गलायां तावंतश्चतुर्गुणाः, एवं Jain Education International For Private & Personal Use Only जाग ३ 0138300 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy