________________
पंचसं
टीका ॥७३॥
विनागवृद्ध्या वर्गणा न प्राप्यंते, ततस्ता एवानंतरोक्ता वर्गणाः समुदिता एकं स्पाईकं. कृताना ,
पहिकप्ररूपणा ।। सांप्रतमंतरप्ररूपणार्थमाह। ॥ मूलम् ॥-प्रगतविवराई श्य नूय ॥ २५ ॥ ( गाथाचतुर्थीशः) व्याख्या-अनं. तानि सर्वजीवेन्योऽनंतगुणानि विवराणि अपांतरालानि येषां तानि अनंतविवराणि स्पईकानि, इत्युक्तेन प्रकारेण नूयो नूयो वक्तव्यानि. श्यमत्र नावना-प्रथमस्पर्दिकचरमवर्गणायाः परत एकेन स्नेहाऽविनागेनाधिकाः परमाणवो न प्राप्यते, नापि हान्यां, नापि त्रिनिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनंतैः, किंत्वनंतानंतैरेव, सर्वजीवेन्योऽनंतगुणैरधिकाःप्रा. प्यंते. ततस्तेषां समुदायो क्षितीयस्य स्पाईकस्य प्रथमा.वर्गणा. तस्यां कियंतः स्नेहाविन्नागाः इति चेकुच्यते-यावंतः प्रथमस्पाईकप्रथमवर्गणायां तावंतो हिगुणाः, तत एकेन स्नेहावि. नागेनाधिकानां परमाणूनां समुदायो हितीया वर्गणा. हान्यां स्नेहाविन्नागान्यामधिकानां ॥१६॥ समुदायस्तृतीया वर्गणा.
एवमेकैकोदाऽविनागवृद्ध्या निरंतरं वर्गणास्तावहाच्याः, यावदन्नव्येन्योऽनंतगुणाः सि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org