________________
नाग ३
पंचसं नि प्रागतिक्रांतानि तावति तथैव वाच्यानि. ततः पुनरप्यकं संख्येयगुणाधिकं स्थान वक्तव्यं.
र अमून्यप्येवं संख्येयगुणाधिकानि तावक्तव्यानि यावत्कंडकमात्राणि नवंति. ततः पूर्वपरिटीका
पाठ्या संख्येयगुणाधिकस्थानप्रसंगे असंख्येयगुणाधिकं स्थानं वक्तव्यं. ततः पुनरपि मूला॥७३॥ दारच्य यावंति शरीरस्थानानि प्रागतिक्रांतानि, तावंति तथैव पुनरपि वाच्यानि. ततः पुनर
प्येकं असंख्येयगुणाधिकं स्थानं वक्तव्यं, ततो नूयोऽपि मूलादारभ्य तावति शरीरस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यं, अमूनि चैवमसंख्येयगुणाधिकानि स्थानानि तावहाव्यानि यावत्कंकमात्राणि नवंति. ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसंगे अनंतगुणाधिकं स्थानं वक्तव्यं. ततः पुनरपि मूलादारभ्य यावंति शरीरस्थानानि प्रागन्निहितानि, तावंति पुनरपि तत्रैव वाच्यानि. ततो नूयोऽप्येकमनंतगुणाधिकं स्थानं वक्तव्यं, ततो नूयोऽपि मूलादारभ्य तावंति स्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमनंतगुणाधिकं स्थानं वक्तव्यं; एवमनंतगुणाधिकानि स्थानानि तावक्तव्यानि यावत्कमकमात्राणि नवंति. तेषामुपरि पंचवृद्ध्यात्मकानि स्थानानि नूयोऽपि तत्रैव व
॥33३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org