________________
पंचसं०
टीका
॥ १३४ ॥
क्तव्यानि यत्त्व नंतगुणवृद्धं स्थानं तन्न प्राप्यते, पट्स्थानकस्य परिसमाप्तत्वात् ॥ ३४ ॥ ॥ मूलम् ॥ - इय एयविदासेां । विदवुट्टी न ठाणेसु ॥ ( गाथाई) व्याख्या -इति नपप्रदर्शितेन एतद्विधानेन प्रकारेण षडूविधा अनंतनागा संख्ये यज्ञागसंख्ये यज्ञाग संख्येसंख्येयगुणानंतगुणरूपा वृद्धिः स्थानेषु शरीरस्थानेषु दृष्टव्या असंख्येयानि चोक्तप्रकारेण पदूस्थानकानि शरीरस्थानेषु जवंति, सर्वाण्यपि च शरीरस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि जवंति तथा चाद
॥ मूलम् ॥ - श्रसंखजोगतुल्ला । श्रीनगुणरसजुया य इयठाला ॥ कर्मति एव न नइ । अंगुलजागो असंखेज्जो ॥ ३५ ॥ व्याख्या - अनंतगुणरसयुक्तानि सर्वाण्यप्यसंख्यलोकतुल्यानि असंख्येयलोकाकाशप्रदेशराशिप्रमाणानि जवंति च शब्दस्याऽनुक्तार्थसमुच्चायकत्वादसंख्येयगुण रसयुक्तादीन्यपि स्थानानि प्रत्येकमसंख्ये यलोकाकाशप्रदेशप्रमाणानि ह व्यानि तथा अत्र स्थानविचारे कंडकमिति जायते, अंगुलजागोऽसंख्येयतमः, अंगुलमात्रक्षेत्राऽसंख्येयनागगतप्रदेशराशिप्रमाण संख्या कंमकमित्यर्थः संप्रति शरीरपरमाणूनामेव
Jain Education International
For Private & Personal Use Only
भाग ३
॥११४॥
www.jainelibrary.org