SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं तत्तद्वंधनयोग्यानामल्पबहुत्वमुच्यते. तत्रौदारिकौदारिकबंधनयोग्याः पुजलाः सर्वस्तोकाः, ते- न्य औदारिकतैजसबंधनयोग्याः पुमला अनंतगुणाः, तेभ्योऽप्यौदारिककार्मणबंधनयोग्याः पु ला अनंतगुणाः, तेन्योऽप्यौदारिकतैजसकार्मणबंधनयोग्याः पुजला अनंतगुणाः. तथा वै॥७॥ क्रियवैक्रियबंधनयोग्याः पुजलाः सर्वस्तोकाः, तेच्यो वैक्रियतैजसबंधनयोग्याः पुजला अनंत. गुणाः, तेभ्योऽपि वैक्रियकार्मणबंधनयोग्याः पुजला अनंतगुणाः, तेन्योऽपि वैक्रियतैजसकामणबंधनयोग्याः पुजला अनंतगुणाः. तथा प्रादारकाहारकबंधनयोग्याः पुजलाः सर्वस्तोकाः, तन्य आहारकतैजसबंधनयोग्या पुजला अनंतगुणाः,तेन्योऽप्याहारककार्मणबंधनयोग्याः पुजला अनंतगुणाः, तेन्योऽप्याहारकतैजसकार्मणबंधनयोग्या अनंतगुणाः, तेन्योऽपि तैजसतैजस बंधनयोग्या अनंतगुणाः, तेन्योऽपि तैजसकार्मणबंधनयोग्या अनंतगुणाः, तेन्योऽपि कार्मणको कार्मणबंधनयोग्या अनंतगुणाः. तदेवमुक्तं नामप्रत्ययं स्पाईकं ॥ ३५ ॥ संप्रति योगप्रत्ययम- भनिधातव्यं. तत्र चाष्टावनुयोगहाराणि, तद्यथा-अविनागप्ररूपणा, वर्गणाप्ररूपणा, स्पाईक प्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, कंडकारूपणा, षट्स्थानकप्ररूपणा, वर्गणागतस्नेहा 334॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy