SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ||७६॥ व्युत्पत पंचसं विनागसकलसमुदायप्ररूपणा च. तत्र प्रथमतः प्रयोगप्रत्ययशब्दार्थमेवाद नाग ॥ मूलम् ।।-होई पनगो जोगो । तहाणविवट्टणाए जो न रसो ॥ परिवढेई जीवे ।। टीका एनग फड्डू तयं बैंति ॥ ३६ ॥ व्याख्या-नवति प्रयोगो योगः प्रकृष्टो योगः प्रयोग इति व्युत्पत्तेः, तस्य योगस्य स्थानवृद्ध्या यो रसः कर्मपरमाणुषु वध्यमानेषु स्पाईकरूपतया प-) नरिवर्तते जीवे तत्प्रयोगप्रत्ययं स्पाईकं. ॥ १६ ॥ अविनागादिप्ररूपणार्थमाइ ॥ मूलम् ||-अविनागवग्ग फड्डुग-अंतरगणा एल जह पुद्धिं ॥ गणाश्वग्गणान। अगंतगुणगाए गचंति ॥ ३७ ॥ व्याख्या-अविनागप्ररूपणा, वर्गणाप्ररूपणा, स्पाईकप्ररूर पणा, अंतरप्ररूपणा, स्थानप्ररूपणा, आदिशब्दात्कंडकपणा, षट्स्थानकप्ररूपणा च, यथा पूर्व नामस्पाईके कृता तथा अत्रापि प्रयोगप्रत्यये पाईके कर्तव्या. संप्रति वर्गणागतस्नेहावि नागसकल समुदायप्ररूपणार्थमाद-गणा इत्यादि ' स्थानानामाद्या वर्गणा अनंतगुण- 30 में तया अनंतगुणवृद्ध्या गळंति. तद्यथा-प्रथमस्थानसत्कप्रथमवर्गणायां सकलपुजलगताः स्नेसहाविनागाः सर्वस्तोकाः, ततो हितीयस्थानगतप्रश्रमवर्गणायामनंतगुणाः, ततोऽपि तृतीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy