SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ 999 ॥ स्यानसत्कप्रथमवर्गणायामनंतगुणाः, एवं तावन्नेयं यावदंतिमस्थानं ॥ ३७ ॥ संप्रत्यल्पचहु त्वमुच्यते || मूलम् ॥ - तिदपि फड्डुगाणं । जदन्ननक्कोसगा कर्म रविनं ॥ नेयाांतगुणानुं । वग्गणा नेदफडान ॥ ३८ ॥ व्याख्या त्रयाणामपि स्पर्धकानां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययाख्यानां जघन्या उत्कृष्टाश्च वर्गणाः क्रमात्क्रमेण स्थापयित्वा स्नेहप्रत्ययादीनां प्रत्येकं जघन्यामुत्कृष्टां च क्रमेण स्थापयित्वेत्यर्थः, स्नेहप्रत्ययात्स्नेहप्रत्यय सत्कजघन्यवर्गात बारन्य अनंतगुणा ज्ञेया ज्ञातव्याः, तद्यथा - स्नेहप्रत्ययस्पर्द्धकस्य जघन्यवर्गलायां सकलपुरलगताः स्नेहाविभागाः सर्वस्तोकाः, ततस्तस्यैव स्नेहप्रत्ययस्पर्धकस्योत्कृष्टायां वर्गलायामनंगुणाः, तेभ्योऽपि नामप्रत्ययस्पर्द्धकस्य जघन्यवर्गलायामनंतगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनंतगुणाः, तेभ्योऽपि प्रयोगस्पाईकस्य जघन्यवर्गलायामनंतगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनंतगुणाः, तदेवं कृता सप्रपंचं स्नेहप्ररूपणा ॥ ३८ ॥ संप्रति बंधनकरसामर्थ्यतो बध्यमानानां मूलप्रकृतीनामुत्तरप्रकृतीनां च विज्ञागकरणोपदर्शनार्थमाह Jain Education International ५८ For Private & Personal Use Only नाग ३ 11 33311 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy