SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ नाम : THAN ॥ मूलम् ।।-अणुनागविसेसान । मूलुत्तरपग नेयकरणं तु ।। तुलस्साविदलस्सा । गईन गोणनामान ॥ ३५ ॥ व्याख्या-इद यावज्जीवेनाध्यवसायविशेषतः कर्मदलिकटीका मुपादीयते, तस्य ग्रहणसमये एव ज्ञानावरकन्वादिलक्षणा विचित्रस्वन्नावता स्वसामर्थ्या193G॥ दापाद्यते, स्वनावनेदाच वस्तुन्नेदाः, यथा घटपटयोः, ततो दलिकस्य कर्मदलिकस्य कर्मरू न पतया तुल्यस्यापि सतो अनुनागविशेषात्स्वन्नावनेदान्मूलोत्तरप्रकृतिन्नेदोपदर्शनं क्रियमाणं न विरुध्यते. इहानुनागशब्दः स्वन्नाववाची, तक्तं कर्मप्रकृतिचूर्णी-'अणुनागोत्ति सहावो इति' तथा प्रकृतयो मूलप्रकृतय नुत्तरप्रकृतयश्च गौणनामानोऽन्वर्थनामानो वेदितव्याः, तद्यथा-झानमावियते येन तद् ज्ञानावरणमित्यादि. तथा मतिझानमावियते येन तन्मतिझानावरणमित्यादि. सर्वासां च मूलप्रकृतीनामुत्तरप्रकृतीनां च नानां यथार्थता प्रागेव सप्रपंचं नावितेति नेह नूयो नाव्यते. ॥ ३५ ॥ इह बंधनकरणे प्रकृतिबंधादयः सप्रपंचं वक्त- व्या इति तेषां लक्षणमाह मूलम् ॥–श्बंधुदलस्स ठिई। पएसबंधो पएलगहणं जं ॥ ताण रसो अणुना SE ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy