SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पंचसं न्नाग ३ टीका ॥ गो । तस्समुदान पगबंधो ॥ ४० ॥ व्याख्या-अध्यवसायविशेषकर्मदलिके बध्यमाने त स्य दलस्य कर्मलिकस्य या स्थितिबध्यते स स्थितिबंधः, यत्प्रदेशग्रहणं स प्रदेशबंधः, तथा तेषां कर्मपरमाणूनां यो रसः शुन्नोऽशुनो घाती अघाती वा बध्यते सोऽनुन्नागबंधः, यः पुनस्तत्समुदायस्थित्यनुनागप्रदेशसमुदायः स प्रकृतिबंधः, इदं च प्रकृतिबंधलकणं कषायवशाद् यद्वध्यते कर्म तत्प्रतीत्य दृष्टव्यं, न पुनरुपशांतमोहादौ कैवलयोगवशाद यहध्यते कर्म तदपि प्रतीत्य, तस्य तथाविधस्थित्यनुनागाऽनावात्. या तस्यापि हिसामायिकी स्थितिरस्ति, अनुन्नागोऽपि यो वा स वा कश्चन विद्यते, ततस्तत्रापीदं प्रकृतिबंधलक्षणमनुसरणीयं, अन्ये त्वाहुः-झानावारकत्वादिलक्षणस्वन्नावन्नेदः प्रकृतिः, तद्वंधः प्रकृतिबंध इति. ॥ ४० ॥ संप्रति मूलोतरप्रकृतीनां दल विनागोपदर्शनार्धमाह ॥ मूलम् ॥–मूलुत्तरपगईणं । पुवं दल नागसंन्नवो वुत्तो ॥ रसन्नेएणं इत्तो । मोहा- वरणाण निसुणेह ॥ १ ॥ व्याख्या-रसन्नेदग्रंथेन दलस्य कर्मदलिकस्य नागसंन्नवो नागप्रमाणमुक्तं, तत इत ऊर्ध्वं मोहनीयावरणानां मोदनोयज्ञानावरणदर्शनावरणनाम्नां घाति 30॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy