________________
पंच[सं०
टीका
॥ ७८० ॥
कर्मणां रसदन घात्यघातिरसविज्ञागतो दलनागसंजवं वक्ष्ये, तं च वक्ष्यमाणं शृणुत ? तत्र यद्यपि मूलोत्तरप्रकृतीनां दलनागप्रमाणं प्रागुक्तं, तथापीद स्थानाऽशून्यार्थे यथागमं किंचिद्विशेषतो जाव्यते - इह कर्मणां स्थित्यनुसारतो जाग आजजति, यस्य बृहती स्थितिस्तस्य बृहन जागः, यस्य स्तोका तस्य स्तोक इति तत्रायुषो जागः सर्वस्तोकः, तस्य सर्वेयोऽप्यन्येच्यः स्तोकस्थितिकत्वात् तत्स्थितेरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्. ततो नामगोत्रयोर्मागो बृहत्तरः, तयोः स्थितेर्विंशतिसागरोपमकोटी कोटी प्रमाणत्वात् स्वस्थाने तु ज्योरपि परस्परं तुख्यः, समानस्थितिकत्वात् ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणां वृहत्तमः, तेषां स्थितेस्त्रित्सागरोपमकोटी कोटी प्रमाणत्वात् तेषां पुनः परस्परं तुय एव, तुल्यस्थितिकत्वात् ततोऽपि : मोहनीयस्य बृहत्तमस्तस्य स्थितेः सप्ततिसागरोपमकोटी कोटी प्रमाणत्वात् वेदनीयं यद्यपि ज्ञानावरणीयादिभिः सह समानस्थितिकं, तथापि तस्य जागः सर्वोत्कृष्ट एव वेदितव्यः. अन्यथा स्पष्टतरस्वफल सुख दुःखोपदर्शकत्वाऽनुपपत्तेः. इदानीं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे वाऽल्पबहुत्वमुच्यते तत्रोत्कृष्टपदे सर्वस्तो
Jain Education International
For Private & Personal Use Only
जाग
11 900 ||
www.jainelibrary.org