________________
पंचसं
टीका
॥
१॥
कं केवलज्ञानावरणस्य प्रदेशाग्रं, ततो मनःपर्यवझानावरणस्यानंतगुणं, ततोऽवधिज्ञानावर- नाग।
स्य विशेषाधिकं, ततः श्रुतझानावरणस्य विशेषाधिकं, ततोऽपि मतिज्ञानावरणस्य विशेर षाधिकं. तथा दर्शनावरणे उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रं, ततोऽपि निज्ञया विशे. षाधिकं, ततोऽपि प्रचलाया विशेषाधिकं, ततोऽपि निज्ञनिशया विशेषाधिकं, ततः स्त्यानईविशेषाधिकं, ततः केवलदर्शनावरणस्य विशेषाधिकं, ततोऽवधिदर्शनावरणस्यानंतगुणं, ततोचक्षुर्दशनावरणस्य विशेषाधिक, ततोऽपि चक्षुर्दर्शनावरणस्य विशेषाधिकं.
तथा वेदनीये तु सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, ततो विशेषाधिकं सातवेदनीयस्य. तत्रा मोहनीये सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणकोधस्य विशेषाधिकं, ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं, ततोऽप्रत्याख्यानावरणलोनस्य विशेषाधिक, ततः प्रत्याख्यानावरणमानस्य विशेषाधिकं, ततः प्रत्याख्यानावरणक्रोधस्य विशेषाधि- म ॥ १॥ कं, ततः प्रत्याख्यानावरणमायाया विशेषाधिकं, ततः प्रत्याख्यानावरणलोन्नस्य विशेषाधिकं, ततोऽनंतानुबंधिमानस्य विशेषाधिकं, ततोऽनंतानुबंधिकोधस्य विशेषाधिकं, ततोऽनंतानुबंधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org