SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पंचसे० टीका ॥१८२॥ मायाया विशेषाधिकं ततोऽनंतानुबंधिलोजस्य विशेषाधिकं ततो मिथ्यात्वस्य विशेषाधिकं, ततो जुगुप्साया अनंतगुणं, ततो जयस्य विशेषाधिकं ततो हास्यशोकयोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यं ततो रत्यरत्योर्विशेषाधिकं, तयोः पुनः स्वस्थाने परस्परं तुल्यं ततः स्त्रीवेदनपुंसकवेदयोर्विशेषाधिकं, स्वस्थाने तु इयोरपि तुल्यं ततः संज्वलनकोधस्य विशेषाधिकं ततः संज्वलनमानस्य विशेषाधिकं ततः पुरुषवेदस्य विशेषाधिकं ततः संज्वलनमायाया विशेषाधिकं ततः संज्वलनलोजस्याऽसंख्येयगुणं तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशाग्रं परस्परं तुल्यं तथा नामकर्मण्युत्कृष्टपदे प्रदेशानं गतौ देवगतिनरकगत्योः सर्वस्तोकं, ततो मनुजगतौ विशेषाधिकं ततस्तिर्यग्गतौ विशेषाधिकं तथा जातौ चतु दिया दिजातिनाम्नामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुख्यं तत एकै दि यजातेर्विशेषाधिकं, तथ्या शरीरनानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाप्रमादारकशरीरनाम्नः, ततो वैक्रिशरीरनाम्नो विशेषाधिकं तत औदारिकशरीरनाम्नो विशेषाधिकं, ततस्तैजसशरीरनाम्नो विशेषाधिकं ततोऽपि कार्मणशरीरनाम्नो विशेषाधिकं, एवं संघातनानोऽपि दृष्टव्यं तथा बंधनाम्नः Jain Education International For Private & Personal Use Only ग ॥१८२॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy