________________
नाग ३
पंचसं
_
टीका
॥
सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमहारकाहारकबंधननाम्नः, तत आहारकतैजसबंधननाम्नो विशेषा- धिकं, ततोऽप्याहारककार्मणबंधननानो विशेषाधिकं, तत आहारकतैजसकामणबंधननानो वि. शेषाधिकं, ततो वैक्रियवैक्रियबंधननाम्नो विशेषाधिकं, ततो वैक्रियतैजसबंधननाम्नो विशेषाकं, ततो वैक्रियकार्मणबंधननाम्नो विशेषाधिकं, ततो वैक्रियतैजसकार्मणबंधननाम्नो विशेपाधिकं, तत औदारिकौदारिकबंधननाम्नो विशेषाधिकं, तत औदारिकतैजसबंधननाम्नो वि
शेषाधिकं, तत औदारिककार्मणबंधननाम्नो विशेशाधिकं, ततोऽप्यौदारिकतैजसकार्मणबंधनA नाम्नो विशेषाधिक, ततस्तैजसतैजसबंधननाम्नो विशेषाधिकं, ततस्तैजसकार्मणबंधननाम्नो
विशेषाधिकं, ततः कार्मकार्मणबंधननाम्नो विशेषाधिकं. तथा संस्थाननाम्नि संस्थानानामाद्यंतवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु परस्परं तुष्टयं. ततः समचतुरस्रसंस्थानस्य विशेषाधिकं, ततोऽपि हुंडसंस्थानस्य विशेषाधिकं. तथांगोपांगनाम्नि स- स्तोकमुत्कृष्टपदे प्रदेशाप्रमाहारकांगोपांगनाम्नः, ततो वैक्रियांगोपांगनाम्नोविशेषाधिकं, ततोऽप्यौदारिकांगोपांगनाम्नोर्विशेषाधिकं. तथा संहनननाम्नि सर्वस्तोकमाद्यानां पंचानां सं
॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org