________________
जाग।
पंचाहनानानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परंतुल्यं. ततः सेवार्नसंहननस्य विशेषा-
धिकं. तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाधे कृष्णवर्णनाम्नः, ततो नीलवर्णनाम्नो टाका विशेषाधिकं, ततो लोहितवर्णनाम्नो विशेषाधिकं, ततो हारिश्वर्णनाम्नो विशेषाधिकं, ततो||GUsपि शुक्लवर्णनाम्नो विशेषाधिकं. तथा गंधनाम्नि सर्वस्तोकं सुरन्निगंधनाम्नः, ततो पुरनिः
गंधनाम्नो विशेषाधिकं.
तथा रसनानि सर्वस्तोकं कटुरसनानः, ततस्तिक्तरसनाम्नो विशेषाधिक, ततः कषायरसनाम्नो विशेषाधिकं, ततोऽम्लरसनाम्नो विशेषाधिकं, ततोऽपि मधुररसनाम्नो विशेषाधिकं. तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रं, स्वस्थाने तु ६. योरपि परस्परं तुझ्यं. ततो मृलघुस्पर्शनाम्नोर्विशेषाधिकं, स्वस्थाने तु योरपि परस्परं
तुल्यंततो रूकशीतस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु इयोरपि परस्परं तुल्यं ततः स्निः 23 घोष्णस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु योरपि परस्परं तुल्यं. तथानुपूर्वीनाम्नि सर्व
स्तोकं प्रदेशाग्रं देवगतिनरकगत्यानुपूयोः, स्वस्थाने तु योरपि परस्परं तुल्यं. ततो मनु
"॥38॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org