SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ नाग ३ HD जानुपूर्व्या विशेषाधिकं, ततोऽपि तिर्यगानुपूर्व्या विशेषाधिकं. तथा सर्वस्तोकं नत्कृष्टपदे प्र- र देशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, टीका ततो विशेषाधिकमपर्याप्तनाम्नः, ॥५॥ एवं स्थिरास्थिरयोः, शुनाशुन्नयोः, सुलगनगयोः, आदेयाऽनादेययोः, सूक्ष्मबादरयोः, प्रत्येकसाधारणयोर्वाच्यं. तथा सर्वस्तोकमयश कीर्तिनाम्नः संख्येयगुणं, शेषाणामातपोद्यो. तप्रशस्ताप्रशस्तविहायोगतिसुस्वरफुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रं, निर्माणोच्बू वासोपघातपराघाताऽगुरुलघुतीर्थकराणां त्वदपबहुत्वं नास्ति, यत इदमल्पबहुत्वं स्वजातीयप्रकृत्यपेक्ष्यावाचित्यते, यथा कृष्णादिवर्णनाम्नः शेषवर्णा पेक्ष्या प्रतिपक्षप्रकृत्यपेक्षया वा, यथा सुन्नगदुर्नगयोः, न चैताः परस्परं सजातीयाः, अग्निन्नैकमूलपिकप्रकृत्यनावात; नापि विरुक्षाः, युगपदपि बंधसंनवात्. तथा गोत्रे सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, ततो विशेषाधिकमुच्चैर्गोत्रस्य. तश्रांतराये सर्वस्तोकं दानांतरायस्य, ततो लानांतरायस्य विशेषाधिकं, ततो नोगांतरायस्य विशेषाधिकं, तत नपनोगांतरायस्य विशेषाधिकं, ततो वीर्यात ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy