SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ७८६ ॥ रायस्य विशेषाधिकं तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टप्रदेशाग्रापबहुत्वं संप्रति जघन्यपदे तदभिधीयते — तत्रज्ञानावरणदर्शनावरणप्रकृतीनां यथोत्कृष्टपदे तथैवावगंतव्यं मोहनीये सस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेपाधिकं ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं ततोऽप्रत्याख्यानावरालोजस्य विशेपाधिकं ततः प्रत्याख्यानावरण मानक्रोधमायालोनानामनंतानुबंधिमानक्रोधमायालोनानां यथोत्तरं विशेषाधिकं वक्तव्यं. ततो मिथ्यात्वस्य विशेषाधिकं ततो जुगुप्साया अनंतगुणं, ततो जयस्य विशेषाधिकं, ततो हास्यशेोकयोर्विशेषाधिकं, स्वस्थाने तु तयोः परस्परं तुल्यं ततो रत्यरत्योर्विशेषाधिकं, स्वस्थाने तु तयोरपि परस्परं तुल्यं ततोऽन्यतरवेदस्य विशेषाधिकं, ततः संज्वलनमानक्रोधमायालोजानां यथोत्तरं विशेषाधिकं तथायुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्मनुष्यायुषोः, ततो देवनरकायुबोरसंख्येयगुणं. तथा नाम्नि गतौ सर्वस्तोकं जघन्यपदे प्रदेशातर्यग्गतेः, ततो विशेषाधिकं मनुजगतेः, ततो देवगतेरसंख्येयगुणं, ततो निरयगते र संख्येयगु Jain Education International For Private & Personal Use Only नाग ३ ॥ ७८६ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy