________________
नाग ३
पंचसं . तथा जातौ सर्वस्तोकं चतुर्णां हीश्यिादिजातिनाम्नां, तत एकेंश्यिजातेर्विशेषाधिकं. त-
था शरीरनाम्नि सर्वस्तोकमौदा रिकशरीरनाम्नः प्रदेशाग्रं, ततस्तैजसशरीरनाम्नो विशेषाधिकं, ततः कामशरीरनाम्नो विशेषाधिकं, ततो वैक्रियशरीरनाम्नोऽसंख्येयगुणं, ततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणं, एवं संघातनाम्न्यपि वाच्यं. अंगोपांगनाम्नि सर्वस्तोकं जघन्यपदे प्रदेशाग्रमौदारिकांगोपांगनाम्नः, ततो वैक्रियांगोपांगनाम्नोऽसंख्येयगुणं, ततोऽप्याहारकांगोपांगनाम्नोऽसंख्येयगुणं. तथा सर्वस्तोकं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः, एवं बादरसूदमयोः पर्याप्तापर्याप्तयोः प्रत्येकसाधारणयोश्च; शेषाणां तु नामप्रकृतीनामल्प. बहुत्वं न विद्यते. तथा सातासातवेदनीययोरुञ्चैर्गोत्रनीचैर्गोत्रयोरपि, अंतराये पुनर्यश्रोत्कृष्टपदे तथैवावगंतव्यं, इह यदा जंतुरुत्कृष्टे योगस्थाने वर्तते, यदा च मूलप्रकृतीनामुत्तरप्रकृतीनांच
स्तोकतराणां बंधकः, तथा यदा संक्रमकाले प्रकृत्यंतरदलिकानामुत्कृष्टप्रदेशसंक्रमः, तदा नु भत्कृष्टप्रदेशाग्रसन्नवः. तथाहि-नत्कृष्टयोगे वर्तमान नत्कृष्टं प्रदेशग्रहणं करोति; तथा स्तो
कतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां वा यदा बंधकस्तदा शेषाऽवध्यमानप्रकृतिलच्योऽपि
७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org