SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नाग। टीका ॥ अ Ce नागस्तासां बध्यमानानामानजति. तथा प्रकृत्यंतरदलिकानामुत्कृष्टप्रदेशसंक्रमकाले विवक्षि- तासु प्रकृतिषु बध्यमानासु प्रनूताः कर्मपुजलाः प्रविशंति. तत एतेषु कारणेषु सत्सु नत्कृष्टप्रदेशाप्रसंन्नवो नवति. विपर्यासे तु जघन्यप्रदेशाग्रसंन्नवः. तदेवं मूलोत्तरप्रकृतीनां नागविनागोपदर्शनं कृतं. ॥४१॥ संप्रति यत्प्रतिज्ञातं 'रसन्नेएणं इत्तो । मोहावरणाण निसुणेह' ति, तत्सूत्रकृनिर्वादयति - ॥ मूलम् ॥-सव्वुक्कोसरसो जो । मूलविनागस्तणंतिमो नागो ॥ सबघाईण दिजः। सो श्यरो देसघाईगं ॥ ४२ ॥ व्याख्या-इह यः स्थित्यनुसारेण ज्ञानावरणदर्शनावरणमो- हनीयानां प्रत्येक मूल विन्नाग आनजति, तस्य प्रत्येकं योऽनंततमो नागः सर्वोत्कृष्टरसोनवति, स सर्वघातिनीभ्यः प्रकृतित्यस्तत्कालबध्यमानान्यो यथायोगं विनज्य दीयते. इतरोनुत्कृष्टरसः सर्वोऽपि देशघातिनीन्यः प्रकृतिन्यो यथायोग विन्नज्य विनज्य दीयते. श्यम- त्र नावना-झानावरणीयस्य स्थित्यनुसारेण यो मूलनाग आनजति, तस्याऽनंततमो नागः केवलज्ञानावरणाय दीयते, शेषस्य चत्वारो नागाः क्रियते, ते च मतिज्ञानावरणश्रुतज्ञा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy