SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पेन टीका HSGUIN नावरणावधिज्ञानावरणमनःपर्यवज्ञानावरणेन्यो दीयंते. दर्शनावरणीयस्यापि यो मूलनागरनाग ३ प्रान्नजति, तस्यानंततमं नागं षोढा कृत्वा निशपंचककेवलदर्शनावरणाच्या सर्वघातियां प्रयति, शेषस्य च त्रयो नागाः क्रियते, ते च चक्षुरचक्षुरवधिदर्शनावरणेच्यो दीयते, मोहनीयस्य पुनर्यो मूलनाग अान्नजति, तस्यानंततमो नागः सर्वघातियोग्यो धिा क्रियते, अई दर्शनमोहनीयस्य, अई तु चारित्रमोहनीयस्य. तत्राई दर्शनमोहनीयस्य सत्कं समग्रमपि मिथ्यात्वमोहनीयस्य ढोकते, चारित्रमोहनीयस्य तु सत्कमाई हादशधा क्रियते, ते च हादशनागा आद्येन्यो हादशकषायेन्यो दीयंते. ॥ ४२ ॥ आह. च- . ॥ मूलम् ॥–नक्कोसरसस्संमिछे । अहं तु श्यरघाईणं ॥ (गाथा) व्याख्या-सु. गर्म, शेषस्य च मूल नागस्य ौ नागौ क्रियेते. एकः कषायमोहनीयस्य, अपरो नोकषाय: मोदनीयस्य, तत्र कषायमोहनीयस्य नागः पुनश्चतुर्धा क्रियते, ते च चत्वारोऽपि नागाः सं- । ज्वलनक्रोधमानमायालोग्नेच्यो दीयते. नोकषायमोहनीयस्य तु नागः पंचधा क्रियते, ते च पंचापि नागा यथाक्रम त्रयाणां वेदानामन्यतमस्मै बध्यमानाय वेदाय, हास्यरतियुगलारति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy