SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तीनि अघातीनि च. तत्र स्वघात्यं केवलज्ञानादिलक्षणगुणं सर्व घातयंतीत्येवंशीलानि सर्व नाग ३ घातीनि. स्वघात्यज्ञानादेर्गुणस्य देशं मतिज्ञानादिलक्षणं घातयंतीत्येवं शीलानि देशघातीनि. टीका यानि च न किमपि घातयंति तान्यधातीनि. केवलं सर्वघातिरसस्पाईकसंबंधानानि सर्वघाती. ॥ए नि नवंति. यथेद लोके स्वयमचौराणामपि चौरसंबंधाचौरता. याश्च पूर्व सर्वघातिन्यादयः या प्रकृतयोऽन्निहितास्ता एतेषामेव सर्वघात्यादिरसस्पाईकानां संबंधादवसेयाः ॥ तथा चाह ॥ मूलम् ॥-रसकारणन नेयं । घाइत्नविसेसणनिहाणं ॥ ( गााई)॥५१ ॥ व्याख्या-रसकारणतः सर्वघात्यादिरसरूपं कारणमधिकृत्य घातित्वविशेषणानिधानं. घातिन्यो देशघातिन्य इत्येवंरूपयहिशेषणमित्यर्थः, तस्यानिधानं झेयं. ॥ ५१ ॥ एतदेव नावयति ॥मूलम् ॥-देसग्यारसेणं । पगईन होति देसघाईन ॥ इयरेणियरा एमेव । गणसन्नावि नेयवा ॥ ५५ ॥ व्याख्या-देशघातिरसेन देशघातिरसस्पाईकसंबंधेन प्रकृतयो मति- ५॥ भी ज्ञानावरणादिरूपाः पंचविंशतिसंख्या देशघातिन्यो नवंति, देशघातिन्यो व्यव हियंते. इतरेण सर्वघातिना रसेन योगादितराः सर्वघातिन्यः, अघातिन्य इति व्यपदेशः सर्वदेशघातिरसस्प-1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy