SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ए पंचसं थानेदः, विशेषलक्षणं, स्पाईकप्ररूपणा, नत्कृष्टानुनागसंक्रमप्रमाणं, जघन्यानुनागसंक्र S मप्रमाणं, स्वामित्वं, साद्यादिप्ररूपणा. तत्र प्रथमतो नेदः प्ररूप्यते. अनुनागसंक्रमो हिधा, टीका तद्यथा-मूलप्रकृत्यनुनागसंक्रम उत्तरप्रकृत्यनुन्नागसंक्रमश्च. मूलप्रकृत्यनुनागसंक्रमोऽटधा, तद्यथा-झानावरणीयस्य दर्शनावरणीयस्येत्यादि. उत्तरप्रकृत्यनुनागसंक्रमोऽष्टपंचाशचतधा, र तद्यथा-मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावहीतिरायस्य. कृता नेदप्ररूपणा. ॥ ५० ॥ संप्रति विशेषलक्षणप्ररूपणार्थमाह ॥ मूलम् ॥-सिंकमोव तिविहो । रसम्मि नवदृणा विनन ॥ (गाथाई) व्याख्या-स्थितिसंक्रमवइसेऽपि रसस्यापि संक्रम नर्तनादिकस्त्रिविधस्त्रिप्रकारो विज्ञेयः, नघ नासंक्रमः, अपवर्तनासंक्रमः, प्रकृत्यंतरनयनसंक्रमश्च. तत्र स्तोकस्य रसस्य प्रनूतीकरणमनासक्रमः, प्रनूतस्य सतः स्तोकीकरणमपवर्तनासंक्रमः, विवक्षितायाः प्रकृतेः समा व्य प्रकृत्यंतरे नीत्वा निवेशनं प्रकृत्यंतरनयनसंक्रमः. कृता विशेषलक्षणप्ररूपणा. संप्रति स्पकप्ररूपणा. कर्नव्या. सा चैवं-त्रिविधानि रसस्पईकानि, तद्यथा-सर्वघातीनि, देशघा एsan Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy