SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका " ॥३॥ ततः शेषस्य पंचोत्तरशतस्य स्वस्वरूपणपर्यवसाने जघन्यः स्थितिसंकूमो नवति. स च सा- दिरध्रुवश्व. ततोऽन्यः सर्वोऽप्यजघन्यः, स चाऽनादिः, अध्रुवध्रुवौ नव्यानव्यापेक्षया. चारित्रमोदनीयप्रकृतीनां पंचविंशतिसंख्यानामजघन्यः स्थितिसंकूमश्चतुर्विधस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहि___उपशमश्रेण्यामुपशांती सत्यां न नवति, उपशमश्रेणितः प्रच्यवने नूयोऽपि नवति. त. तोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ नव्यानव्यापेक्षया. तया शेषासु अ. ध्रुवसनाकासु अष्टाविंशतिसंख्यासु सर्वेऽपि जघन्याजघन्योत्कृष्टानुत्कृष्टा विकल्पा शिविधान. वंति. तद्यथा-सादयोऽध्रुवाश्च, सा च साद्यध्रुवता अध्रुवसत्ताकादेव परित्नावनीया. ' सेसाविऽविगप्पत्ति ' शेषा अपि जघन्योत्कृष्टानुत्कृष्टाध्रुवसत्ताकानां विविकल्पा हिन्नेदा ज्ञातव्याः, तु तद्यथा-सादयोऽध्रुवाश्च, तत नत्कृष्टानुत्कृष्टयोर्यथा मूलप्रकृतिषु नावना कृता, तथा अत्रा- पि कर्तव्या. जघन्यश्च स्थितिसंक्रमः स्वस्वदयावसरे प्राप्यते, ततोऽसौ सादिरध्रुवश्च. तदेवमुक्तः स्थितिसंक्रमः, संप्रत्यनुनागसंक्रमानिधानावसरः, तत्र च सप्त अनुयोगधाराणि, तद्य ॥७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy