________________
नाग ।
नवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ नव्यानव्यापेक्षया. तथा X शेषा विकल्पा नत्कृष्टानुत्कृष्टजघन्यलक्षणाः स्थितिसंक्रमे सादयोऽध्रुवाश्च नवंति. तथाहिटीका टाकाय एवोत्कृष्टां स्थिति बनाति, स एवोत्कृष्टं स्थितिसंक्रमं करोति, नत्कृष्टां च स्थिति बनाति ॥एशनत्कृष्टे संक्लेशे वर्तमानः, न चोत्कृष्टः संक्लेशः सर्वदैव प्राप्यते, किं त्वंतरांतरा. शेषकालं त्व
नुत्कृष्टः, तत एतौ हावपि साद्यध्रुवौ. जघन्यस्तु प्रागेव नावितः. ॥धा संप्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह
॥ मूलम् ॥-तिविदो धुवसंतीणं । चनविदो तह चरित्नमोहीणं ॥ अजहन्नो सेसासु । - दुविदा सेसावि 5 विगप्पा ॥ ५० ॥ व्याख्या-ध्रुवं सत् सत्ता यासां ता ध्रुवसत्ताकास्त्रिंश
नरशतसंख्याः , तथादि-नरकठिकमनुजछिकदेवधिकवैकूियसप्तकाहारकसप्तकतीर्थकरना.
मसम्यक्त्वसम्यग्मिथ्यात्वोचैर्गोत्रायुश्चतुष्टयलकणा अष्टाविंशतिसंख्या अध्रुवसत्ताकाः, ता अ- भटपंचाशदधिकात् शतादपनीयंते, ततः शेषं त्रिंशउत्तरमेव शतं ध्रुवसत्ताकानां नवति. तस्मा
दपि च चारित्रमोहनीयप्रकृतयः पंचविंशतिसंख्या अपनीयंते, तासां पृथग्वक्ष्यमाणत्वात्.
ए
॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org